पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः 46 'अञ्चु गतिपूजनयोः' । एतानि यथाक्रमं पूर्वदक्षिणपश्चिमोत्तरनामानि । इतरदिग्भ्यश्च आद्या पूर्वा । दक्ष वर्धते इति दक्षिणा । 'दक्ष वृद्धौ शीघ्रार्थे च' । पश्चाद् भवा पश्चिमा। ॰उत्तरति मेर्वादिभूभृत इत्युत्तरा । 'तृ प्लवनतरणयोः' || दिशि भवं' दिश्यम् । एतद् दिग्भवस्य इन्द्रायुधादेना॑म ॥ १ ॥ ५२ 1 शकारान्तस्त्रीलिङ्ग: Y. 2 B2, C add विस्तारयति. उदञ्चति K.. 4 C adds सर्वत्र. 5 भवतीति Ks; भवन्ती B1, C. मेर्वादिभूभ्यः (भू: U) B1, C, W2, Y; भूभृद्भय: K5. 7 'अवाग्भवम् अवाचीनम्, उदीच्यां दिशि उत्पन्नम् उदीचीनम्, प्रतीच्यां दिशि उत्पन्नं प्रतीचीनं, प्राच्यां दिशि उत्पन्नं प्राग्मवं, एतानि वाच्यलिङ्गानि C, Y; B1, C, Y add: अवाग्भवमवाचीन मुदीचीन मुदग्भवम् । प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु || 3 उत्तरत्र Ba; 6 उत्तरति (पा.) दिशस्तु – त्रिषु दिग्भवे । ता इति लिङ्गानुशासनम् । दिशां नामानि | 'दिग्दिशाशा ककुब्दीर्णी' इति वैजयन्ती (पृ. १७, श्लो. २) | हलन्तत्वाद्वैकल्पि- कष्टापू । प्राच्यवाची–पश्चिमाः । एतानि पूर्वदक्षिणपश्चिमदिशामेव नामानि । प्राचीत्युक्ते पूर्वैव । अवाचीत्युक्ते दक्षिणैव | केचिदमुमेव 'पवर्गमध्यमं पठन्ति ! प्रतीचीति पश्चिमैव । उत्तरा—स्यात्। उदीचीति उत्तरैव । दिश्यं – दिग्भवे । दिग्भवार्थे दिश्यम् । 'भवार्थे यत्प्रत्ययः ॥ १ ॥ 1 पूर्वेत्युक्ते प्राच्येव A1. 2 अन्तः स्थमध्यमं B3. इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । 3 ' दिगादिभ्यो यत् ' B. , कुबेरः, (वि.) इन्द्र इति – इन्द्रः, वह्निः, पितृपतिः, नैर्ऋतः, वरुणः, मरुत्, ईश इति क्रमात् पूर्वादीनां दिशां पतयः ॥ २ ॥ 1Y adds इन्दतीति इन्द्रः, हव्यं वहतीति वह्निः, पितॄणां पतिः पितृपतिः, निर्ऋतेः अपत्यं नैर्ऋत:, वृणोतीति पाशैः वरुणः, अनेन कुपितेन म्रियते मरुत्, कुत्सितं बेरं शरीरं यस्य कुबेर:, ईटे ईश: इति पूर्वादीनां दिशां क्रमात् पतिनामानि | (पा.) इन्द्रो वह्निः - दिशां क्रमात् । इन्द्रादयः पूर्वादीनां दिशां विदिशांच क्रमात् पतयः ॥ २ ॥ पूर्वाद्यष्टदिक्पतय: B3.