पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्ग:] दाक्षिणात्यव्याख्योपेतः (पा.) अथातिशयो – दृढानि च । क्रियावयवसाकल्यनामानि । क्लीवे— सत्त्वगामि यत् । उक्तानामेषां रंहः प्रभृतिशब्दानां मध्ये भावकरणप्रत्ययान्तवर्जितो यः शब्दोऽस्ति स शब्दोऽसत्त्वेऽद्रव्ये वर्तमानो नपुंसकलिङ्गो भवति । यथा – शीघ्रं गच्छति । सततं शेते । अतिमात्रं भुङ्क्ते । सत्त्वगामिद्रव्ये वर्ती सन् त्रिलिङ्गो भवति । यथा -- शीघ्रो बाणः । संततो रागः | अतिमात्रो भारः | भावकरणप्रत्ययान्ताः शब्दा उक्तलिङ्गाः । अश्वस्य जवः । हयस्यातिशयः इत्यादि ।। ६८-९ ।। 1 A1 adds शीघ्रादिग्रहणेन. 2 वर्ती स A1. 3 संततं A1. कुबेरस्त्र्यम्बकसखो यक्षराङ् गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ७० ॥ किंनरेशो वैश्रवण: पौलस्त्यो नरवाहनः । यक्षैकपिल विलश्रीदपुण्यजनेश्वराः ॥ ७९ ॥ (वि.) कुबेर इति – कुत्सितं बेरं शरीरमस्येति कुबेरः | त्र्यम्बकस्य सखा त्र्यम्बकसखः । यक्षेषु राजत इति यक्षराट् । 'राजू दीप्तौ' । गुह्यकानाम् ईश्वरः गुह्यकेश्वरः । मनुष्यस्येव धर्मोऽस्येति मनुष्यधर्मा । नान्तः । धनं दयते' धनदः। ‘दे॒ङ् रक्षणे' । धनं ददातीति वा धनदः । 'डुदाञ् दाने' । 'राज्ञां यक्षाणां राजा राजराजः । धनानाम् ' अधिपः धनाधिपः । किंनराणाम् ईशः किंनरेशः । विश्रवसोऽपत्यं वैश्रवणः । पुलस्तेरपत्यं पौलस्त्यः । पुलस्त्यस्यापत्यं वा । नरो वाहनमस्य नरवाहनः । यक्षजाति- 'राजत्वाद् 1यक्षः । एवं नेत्रं 11 पिङ्गमस्य एकपिङ्गः । इलविलाया 12 अपत्यम् ऐलविलः । इडविडा मातास्येति ऐडविडो वा । 3 लडयोरेकत्वस्मरणात् । श्रियं ददातीति श्रीदः । ईश्वर: पुण्यजनेश्वरः । एतानि कुवेरनामानि 6 ‘डुदाञ् दाने' । 14 पुण्यजनानाम् ।। ७०-१।। 4 सततो B3- 1 तस्य देवादिशरीरापेक्षया कुत्सितत्वादिति भावः, कुत्सितं वेरं यस्मात् अन्यस्य सः, 2 शिवस्य Di. 3 ईश: A, T. 5 रक्षति B2, C; धनेन नन्दयति A, Kg, T. अतिसुन्दरशरीर वा नित्यर्थ: C. W1; आचार: D1. राजानः यक्षा: Bg, C. 7 धनस्य K3, W2. 9K5, W2, Y omit राज. 10 यक्ष्यते 11 पिङ्गलवर्ण A, D2, K1, K2, U, W.. I ) योरभेद: C. 14 रक्षसां यक्षाणां वा D1. 8 विशेषेण शृणोतीति पूज्यते इति, ' यक्ष 12 शिवपरिचर्याकारिणी A. 4 मश्रुत्वादिः " राजन्त इति विश्रवाः D.. पूजायाम्' Dr. 13 डल (लड