पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः

3 B2, D2, I, T add विरतिः; विच्छेदकालो° D1.

W2 add शिथिलीभवतीति; न विच्छिद्यते D1. क्रियानामानि D1. 8 ' शीङ् स्वप्ने' C, Dg, I. ।। ६७ ॥ [ प्रथमकाण्डः 4 भवतीति A, C. 5K5, 7 निरन्तर- 6 मोक्षणे A, C, K2• 9 ( भर्त्सने ' D1. (पा.) सततानारत - अजस्रमपि । क्रियायाः क्रियान्तरेणाव्यवधानस्य नामानि अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६८ ॥ तीव्रकान्तनितान्तानि गाढबाढहढानि । क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ||६९ ॥ 1D1, U add मर्यादां. D1, W1; मात्रं कात्यं तदतिक्रामति C. lines. (वि.) अतिवेलमिति–वेलामतिक्रान्तम् अतिवेलम् । बिभर्तीति भृशम् । ‘भृञ् भरणे’। 'अर्थमतिक्रान्तम् अत्यर्थम् । 'मात्रामतिक्रान्तम् अतिमात्रम् । उद्गाहते प्रादुर्भवतीति उद्गाढम् । 'गाहू विलोडने' । निःशेष: सर्वो भरो ऽत्रेति निर्भरम् । तीवतीति तीव्रम् | 'तीव स्थौल्ये ' । एकोऽन्तो 'निश्चितोऽत्र एकान्तम् । नितरां ताम्यतीति 'नितान्तम् । 'तमु ग्लानौ' । गाहते गाढम् । 'गाहू ' विलोडने' । बाहते बाढम् । 'बाह प्रयत्ने' । दृंहतीति दृढम् । 'दृहि वृद्धौ । बृढेति वा पाठः, बृहतीति बृढम् । ‘बृह वृद्धौ'। अतिशयनामानि || क्लीबे शीघ्राद्यसत्त्वे स्यात् । शीघ्रादिदृढपर्यन्तशब्दाः · 'असत्त्वे क्रियाविशेषणत्वे गुणवृत्तित्वेऽपि नपुंसकलिङ्गाः । क्रियाविशेषणत्वे यथा – शीघ्रं 'पचति, सततं गच्छति, क्षिप्रं करोतीत्यादि । गुणवृत्तित्वे यथा - अश्वस्य शीघ्रम् | तूलस्य लघु इत्यादि । अत्रातिशयभरशब्दौ गुणवृत्तित्वे पुंलिङ्गौ | यथा - गन्धस्यातिशय: ३० । पुष्पाणां भर इत्यादि । क्रियाविशेषणत्वे तु शीघ्रादिवन्नपुंसकलिङ्गावेव । यथा - अतिशयं भुङ्क्ते । भरं तिष्ठति इत्यादि । त्रिष्वेषां सत्त्वगामि यत् । एषां शीघ्रादिपदानां मध्ये यत् सत्त्वगामि विशेष्यगामि, तत् त्रिषु लिङ्गेषु भवति । यथा - शीघ्रोऽश्वः | क्षिप्रा जरा ? | • सततं सुखम् । लघुस्तुष इत्यादि । ६८-९ ।। 2 D1 adds विषयं; अतिक्रामति C. 3 मात्रं स्तोकं 4 नि:शेषेण भरो यस्मिन् तत् D1; Uomits 6 6 प्रयत्ने A, C, K1, K2. 5 नियत: C; निश्चल: W2; C adds अवसानं. 7 शीघ्रादयो दृढान्ता: A, D2, K1, W1; शीघ्रशब्दादारभ्य दृढशब्दपर्यन्तं ये शब्दा वर्तन्ते ते क्रियाविशेषणानि वा गुणवाचका वा नपुंसकलिङ्गा एव भवन्ति D1. 8 अव्यये स्युः C; द्रव्यत्वे गुणपरत्वेऽपि पुंलिङ्गम् C. 9 K1, K3, Ks, W1, Y add शीघ्रं भुङ्क्ते 11 We adds शीघ्रा बडवा. 12 स्त्रिय: W1. 10 Y omits 3 words.