पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः ४५ (वि.) रंह इति – रंहति सततं रंहः । 'रहि गतौ ' । तरत्यनेन तरः । ‘तू प्लवनतरणयोः' । उभौ सान्तौ । रयते अनेनेति रयः । 'रय गतौ ' । स्यन्दते अनेनेति स्यदः” । ‘स्यन्दू प्रस्रवणे' । जवते अनेन जव: । 'जुङ् गतौ ' । एतानि 'सवेगगति- नामानि ॥ शिवति येन धर्मेण शीघ्रम् | 'शिघि व्याप्तौ' । त्वरते अनेन त्वरितम्” । 'जित्वरा संभ्रमे ' । त्वरया सह वर्तत इति सत्वरम् । लङ्घयते अनेन लघु । 'लघि 'गत्याक्षेपे' । क्षिपत्यनेन 'क्षिप्रम् । 'क्षिप प्रेरणे' । 'अरम् इत्यव्ययम् । 'द्रवतीति द्रुतम् । ‘द्रु गतौ ’ । चोपत्यनेनेति चपलम् । 'चुप मन्दायां गतौ ' । तुरते इति तूर्णम् ० । 'तुर त्वरणे ' । न विलम्बते ऽस्मात् 1 अविलम्बितम् । 'लबि आलम्बने' । अश्नुते आशु । 'अशू व्याप्तौ 13 ।। ६६ । 3 ° गुणि° Da. 4 धर्मिण: तत् 1 एतौ सकारान्तौ नपुंसकलिङ्गौ च D1 ; रंहश्च तरश्च रंहस्तरसीति सान्तं पदद्वयम् C. 2 / स्यदो जवे' (६. ४. २८) इति साधु: B1, C. D3, W1. 5 त्वरया सह वर्तते U; त्वरवतीति A. 6 गतौ Ks; C, Ks, Y add भोजननिवृत्तौ च. 7 क्षिप्यते अनेन Ks, W1; इति क्षिपं, क्षिपमेव क्षिप्रम् C. 8 ऋच्छति गतौ ' D1. 9U adds अस्मात् 12 अवस्रंसने B1, C, U, W2; अवि° K2. अनेन अरम्, ‘ऋ 11 अस्मिन् C. B2, D2; शीघ्र ° A. (पा.) रंहस्तरसी—आशु च । नामानि ॥ ६६ ॥ 1 Bs adds जव: – वेगनामानि. 10 त्वरयति अनेन B1, C. 13 वेगमात्रनामानि आद्यन्तयोः क्रियावयवयोः सामीप्य- सततानारताश्रान्तसंतताविरतानिशम् ॥ ६७ ।। नित्यानवरताजस्रमप्यथातिशयो भरः । (वि.) सततमिति – संतन्यते सततम् | संततं च । न विद्यते आरतं विरामो ऽत्रेति अनारतम् अविरतम् अनवरतं च । न श्राम्यन्त्यत्रेति अश्रान्तम् । 'श्रमु तपसि खेदे च ' । नास्ति निशा' अत्रेति अनिशम् । नियतं भवं नित्यम् । न जस्यतीति अजस्रम् । ‘जसु 'उपक्षये' । 'अविच्छित्तिनामानि ॥ अतिशेते जयत्यनेनेति अतिशयः । भरतीति भरः । 'भृञ् 'भरणे ' ॥ ६७ ॥ 1 B1 adds 'समो वा हितततयोः' (वा. ६. १. १४४); 'तनु विस्तारे' Bg, C. 2 विरतं K3; अरतं, रज्यते अनेन इति रतम् आसक्तिरित्यर्थः, रतं न भवतीत्यरतं विराम इत्यर्थः C; आ समन्तात् भरतम् आरतम् । आ समन्ताद् विराम इत्यर्थः, विरामो ऽवसानम् C.