पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्ग:] दाक्षिणात्यव्याख्योपेतः ३९ ”शोचयतीति शुचिः। ‘शुच शोके' । शुद्धत्वाद्वा । अपां पित्तम् 28 अप्पित्तम् । एतानि अग्नेर्नामानि ।। ५४-६॥ 1 अगति B1, C, D1, I, K3, W2. .2 कुटिलम् ऊर्ध्व वा D1. 3 D1 adds प्रापयति देवान्. 4 हूयते इति होत्रं हविर्द्रव्यम् । वीतिः वहनं, तदश्व इव वहनात्, परनि- पात:, 'हु दानादानयो: ' C; होत्रं हवि: वीतिरशनं यस्य वीतिहोत्र: Dr. 6 C adds संपादयति. 7 उदकस्य K3, W.. 5 अमराणां C. 8 Bg, C add जातश्चासौ वेदाश्च, 10 इन्धनं विना तनूं न 9 जायते W2. ‘जनी प्रादुर्भावे ' ; A, D, add जाते जाते. पाति। 'पा रक्षणे' Di, U. 13 नकारान्तः C, W1. 16 Kg omits 3 lines. 11 K1, K3 add सान्त:. 12 D, adds ' शुष शोषणे . 14 D1 adds ज्वाला: 15 प्रातः काले B2, C; प्रभाते D1. 18 वर्ण: 17 कृशोऽपि अनिति वर्धते 'अन प्राणने' Dr. D₁. 19 रोहितः कृष्णमृग: अश्वो वाहन: Ba, C. 20 • राजाह: सखिभ्यष्टच्' B2, C. 21 भुनक्ति K3. 22 काली कराली मनोजवा सुलोहिता सुधूम्रवर्णा स्फुलिङ्गिनी विश्वदासाख्याः जिह्वारूपज्वालाः यस्य सतार्चिः D1. 23 दमना: B1, C; उपशाम्यति धनं ( ? इन्धनं ) विना D1. 25 तेज: D.. 26 विमा प्रभा 28 अपः पिवतीति अपित्, 'पा पाने', 24 शोषयति दार्वादीन् B2, C, D1. B2, C, D1, K3. 27 Dı adds दु:खयति. तनोतीति तं, अप्पिञ्च तत्तं च अपित्तम् C. (पा.) अग्निवैश्वानरो - तनूनपात् । 'तनूनपाति पीतसर्पिषि पतङ्ग इव पातया- म्यात्मानम्' इति हर्षचरितानुप्रासात् तान्तः । बर्हिः शुष्मा - शोचिषकेश उषर्बुधः । शोचिषकेश इत्यत्र कस्कादित्वात् षत्वमिति कतिचिद्वदन्ति । आश्रयाशो–अप्पित्तम् । अग्निनामानि । बर्हिःशुष्मेति संघातोऽप्यग्निनाम । अपां पित्तमिति वाक्यं सद्प्यग्निनाम | शुचिर इति वा पाठः । 6 ' स्रुग्जिह्वो 'मन्त्रजिह्वश्च विधामा वातसारथिः । स्वाहाप्रियः कृष्णगतिर्हव्यवाड्ढव्यसूदनः । धूमध्वजो हुतवहः पाञ्चजन्यो वृषाकपिः ॥' एतानि च ॥ ५४-६॥ 2 B3 omits. 3 मित्र° A1. और्वस्तु बाडवो बडवानलः ।। ५७ ।। वह्नेर्द्वयोज्वलकीलावचिर्हेतिः शिखा स्त्रियाम् । 1 रोचिषकेश A1, B. 4 दावा A1.