पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६ B2, C add 'जनी प्रादुर्भावे'. ह्लादयतीति । 'चदि आह्लादने' D1. अमरकोशः 8‘क्लृप्तौ ' A, K1, W1. 10 देवतावृक्ष D1. 1 स्वर्गङ्गा° B3, B1. omits गिरि. • 5 देवतरवः A1. (पा.) मन्दाकिनी – हरिचन्दनम् । 'आकाशगङ्गानामानि । गिरिनद्यादित्वात् 2 स्वर्णदीत्यपि स्यात् । सिद्धनदीशब्दः प्रयोगे दृष्टः । 'भेजे भीतः पादुकसिद्धसिन्धोर- भूतपूर्वा श्रियमम्बुराशिः '३ । इति विदग्धकण्ठाभरणम् ॥ हेमाद्रिरित्यादिमेरुगिरि- नामानि । मन्दारादयः पञ्च सुरतरुनामानि ।। ५०-१॥ 9. 2 स्वर्नदीति पाठान्तरम् B3. [प्रथमकाण्डः 9 हरिम् इन्द्रं चन्दयति 3 अम्बुराशे: Bs. सनत्कुमारो वैधात्रः स्वर्वेद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ।। ५२ ।। 1 सनत् ब्रह्मा तस्य कुमार: D.. add स्वः स्वर्गे वैद्यौ स्ववैद्यौ. 5 न विद्यते असत्यं ययोस्तौ D1; सत्यौ न भवतः इत्यसत्यौ B2, C. (वि.) सनदिति – सनत् नित्यं कुमारः सनत्कुमारः | विधातुरपत्यं वैधात्रः | 2 वैद्यसंहिताकर्तृविधातृपुत्रस्य नामनी ॥ अश्विन्याः सुतौ अश्विनीसुतौ । न असत्यौ नासत्यौँ । अश्वावनयोः स्त इत्यश्विनौ । सदा अश्वारूढत्वाद्वा | दस्यतः क्षपयतः रोगानिति दस्रौ । ‘दसु उपक्षये ' । अश्विन्या 'अपत्ये पुमांसौ आश्विनेयौ । एतानि स्वर्गवैद्यनामानि ॥ ५२ ।। Ks, Y; D, adds तावुभौ सहचरावित्यर्थः अश्विनी नक्षत्रजातौ वा D1. 4 Bg 2 सनत्कुमारनामानि D1. 3 K1, K3, W1 4 सूर्यस्य पत्न्याः संज्ञाया: अश्वरूपधारिण्याः सुतौ D.. 6 पुत्रौ B1, C, 7 अश्विन्याः अश्वरूपधरासंज्ञायाः जातौ; (पा.) सनत्कुमारो वैधात्रः | वैद्यशास्त्रकर्तृदेवर्षिनामनी ॥ स्ववद्यौ– तावुभौ । देववैद्ययोर्नामानि । नासत्य इति दस्र इति च तयोः पृथङ्नामनी । 'नासत्यदस्रौ नासत्यावश्विनौ 'वरवाहनौ' इति वैजयन्ती (पृ. १५, लो. ५) । विरूपैकशेषादत्र नासत्यौ दस्रावित्युक्तं मूलकारेण ॥ ५२ ।। 1 नरवाहनौ A1, B1. स्त्रियां बहुष्वप्सरसः खर्वेश्या ऊर्वशीमुखाः । (घृताची मेनका रम्भा ऊर्वशी च तिलोत्तमा ।