पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ५६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

भो भो राजन, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सुतः--( आकण्र्यावलोक्य च ) आयुष्मन, अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थितः ।
राजा---( ससंभ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः ---तथा । ( इति रथं स्थापयति )

( ततः प्रविशत्यात्मनातुतयो वैखानसः)

कारोपशोभितम्’ इत्युक्तम् । तेन त्रयस्त्रिंशन्नाव्यालंका अपि संगृहीताः । न तानि ते चात्र यथासंभवं यथावसरं वक्ष्यन्ते । नेपथ्थ इति । अप्रविष्टमेध यजवनिकान्तरे दाते तनेपथ्य इत्युच्यते । अन्तरसंधिश्च- धम् । प्रकृतार्थसूचक्रस्थेन । उक्तं मातृगुप्तच्चयैःस्वप्नं दूतश्व लेखश्च नेपथ्यक्तिस्तथैव च । आक्रमशवचनं वक्ति ज्ञेया ह्यन्तरसंधयः ॥ १ इति । बाणपातवर्तिन इत्यनेन नेकव्यम् । कृष्णEरस्य मृगस्यान्तरे मध्ये । ’ अथान्तरेऽन्तरा । अन्त तु मध्ये स्युः इयमरः । ससंभ्रमं सादरमिति वक्तिक्रियाविशेषणम् । एवमग्रेऽप्येतादृशस्थले योजनीयम् । प्रगृह्यन्तां प्रग्रहकर्षेणेन स्थिरीक्रियन्ताम् | “ इति रथं स्थापयाति ’ इति कविषाक्यम् । आत्मना सृतीय इति श्री शिष्यें स्वयं तृतीय इत्यर्थः । ‘आरमनश्च पूर्णे’ इति तृतीयाया अळुझे । एषामपि संस्कृतं पाठ्यम् । तदुक्तमदिभरते -परित्राण्मुनिशाक्येषु तपसश्रोत्रियेषं च } द्विजा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजय १ इति । ।


प्रायः । अस्येया । यणः धात्यतेऽरिमभिः पापामः तपननप्रदेशः। “ करण भिश्चरणयोश्च ” इति च । अन्तरे मध्ये । तत इंने । अत्मना स्खेन तृतीयः त्रिज्ञ संख्यापूरकः खयमेशश्चान्यौ द्वौ इत्यर्थः । वैखानसः विखनसो मने वैखानसं तत्र शशिनिष्ठिताः वानप्रस्थाश्रमिण संत यावत् । तदुक्तम् मनुग। - पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदः । कालपवचैः स्वयं शीणैवैखानसमते श्थितः ॥ “ इति । विखन इति खरान्तोंऽप्यति तथा च श्रुतिः- धेनुर्वहणमदितिः सुराण ब्रह्मा प्रभुणां विखन मुनीनाम् ” इति वैखानससूत्र एव यानप्रस्थाश्रमस्यौक्तत्वात् तदाश्रमानुवर्तिन नखनसत्वव्यपदेश इति भावः । यदः श्रीमन्नामखदस्र(ष्याये « चैखनः सामगायनः ।


१ संप्राप्तः ई० पू० )