पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ५५ )
टीकाद्वयसहितम्।


मृतपश्यैनं व्यापाद्यमानम् । ( इति शरसंधानं नाट्याति )


तदुक्तं सरस्वतीकण्ठाभरणे-क्रियायाः कारणं हेतुः करको शपकश्च सः इति । उदाहृतं च-‘अस्य राज्ञः प्रभावेन तदुद्यानानि जज्ञिरे । आीयः कप्रक्षालनामास्पदं सुरशाखिनाम्' इति । अत्र च कारको हेतुः ? एखम ग्रेऽपि ज्ञापकहेत्वाद्यनुसंधेयम् । केचन हेतुकाव्यलिङ्गयोः पर्यायश्वमाहुः यदा यदेति वतिवतोति नयनोरिते छेकानुप्रासस्य वृत्त्यनुप्रासेन सह संपृ टिः। ताभ्यां च सह श्रुत्यनुप्रासस्यैकवाचकानुप्रवेशलक्षणः संकरः दकारादीनां द्वात्रिंशतोऽक्षराणां द्न्यानां सखा | उक्त च काव्यादरें ‘९था। कयाचित्कृत्वा यत्समानमनुभूयते | तदूपादिपदासाः सऽनुप्रवास रबहः । अनुप्रासापि प्रायो वैद्भैरिमाडतम् ' इतेि । सरस्वतीकण्ठा भरणेऽपि प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः । सनाथेव हि वैदर्भ भाति तेन विचित्रा । निवेशयतेि वाग्देवः प्रतिभान अतः कवेः । पुण्यैः रसुमनुप्रासं समाधिमाते चेतसि । इति ? शिखरिणवृत्तम् । ‘कृष्णसारे → इभ्यारभ्यैतदन्तेन षत्रिंशदूषणमध्य आय भूषणमुपक्षिप्तम् । तलक्षणं मद्गुप्ताचायैरुक्तम् -‘उपमार्केरीकोरेर्गुणैः श्लेषादिभिस्तथ ! रनट्यै र्बहुभिर्युक्तं भूषणैरिव भूषणम् ॥” इति सुधाकरेऽपि- गुणालंकारबहुर् भाषणं भू५णं मतम् ’ इति। ननु धनिकेन षट्त्रंशद्रुघणादीनेि ५ इत्यादि चतुर्थपरिच्छेदोपन्यकारिकयैषामन्तर्भाव एवोक्त इति चेत् । मैवम् | भरतादिभिर्भिन्नतयोद्देशलक्षणयः कु8मात् । तथा च षोडशाध्याये भरतः विभूषणं चाक्षरसंहतिश्च शुभाभिमान गुणकीर्तनं च । प्रोत्साहनोदाहरणे नियुक्तं गुणनुवादोऽतिशयश्च हेतुः । सरूपमिथ्या ध्वघसायसिद्धिपदोच्चयभृशमनोरथश्च । आल्यामयाबलाप्रतिषेघपृच्छा दृष्टान्तनिभसनसंश्रयाश्च । आशीः प्रियं वे कपटं क्षमा च प्राप्तिः शयत्तपनं तथैव । अर्थानुवृत्तिर्युपपत्तयुक्ता कार्यानुभूतिः परिदेवनं च । षट्त्रंशदेतनेि सलक्षणानि प्रोक्तानि निभूषणसंमिताने ॥ ’ इति । अभिनवभारत्यां भरतटीकायामभिनवगुप्तचर्येर्महता प्रबन्धेन भिन्नतया स्थापितानेि । तथा चैकादशाध्याये नाटकलक्षणे-षत्रिंशल्लक्षणोपेतमलं


वकं सर्वकुटिलं तदपि स्मरेखं सम तुरुथा रेखा आीति”स्य तत्तथोकम् । ॐ भवतीत्यर्थः । सर्वत्र रथजव एव हेतुः । क्षणमपीति । कालाध्वनोरत्यन्तर्बयोंगे " इति द्वितच रथवेगवशक्षणमात्रमपीई चिप्रकूटं भिक्रुष्टमिति वक्तुं न शक्यमित्यभि