पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ५७ )
टीकाद्वयसहितम्।


 वैखानसः-( हस्तमुद्यम्य ) भजन, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।

न खलु न खलु बाणः सन्निपत्योऽयमस्मिन्
मृदुनि मृगशरीरे तुळराशाविवनिः ।
व बत हरिणकानां जीवितं चाँतेल्ली
कं च निशितनिपाता वङ्गसागः शरस्ते ॥ १० ॥
तैसाधुकृतसंधानं प्रतिसंहर साधकम् ।
आतंत्रणाय वः शस्त्रं न प्रहर्तुमभागसि ॥ ११ ॥


राजन्नित्यूषभिर्वाच्यः ? इति भरतोक्ते ’ राजन् इति संबो- घनम् । तत्साध्विति । तत्तस्मात्साधु यथा स्यदेवं कृतं संधानं यस्य तम् साधुशदेनापराखपृषकाभावो व्यज्यते । सायकं वाणम् । प्रतिसंहर । प्रत्यावृत्त्य.स्वं स्थानं प्राप्येयर्थः । तत्रान्वयव्यतिरेको हेतु त्वेनोद्दिशति-आर्तेति । यः शुद्धमातनां पीडितानां त्रणाय रक्षणाय


इति भगवतो नारायणस्य वैखानसशध्ददाभिधैययात् तन्नाभिनलिनसंजातचतुर्मुखस्यापि वैखनखभिधेयवत् । यथा भगवते - ‘ विव्रणसर्थितो विश्वगुप्तये *" इति । अत्र कार्यकारणयो भेदोपचारस्य दृष्टयसम्माननादिपुत्रसमुन्नकार्यपादिऋषीणामपि वैखान शुभदघ्यपदेशः सन्नच्छते । न खत्वित्यादि । न खङ न खल्विति संभ्रमे द्विरुक्तः । सुडुनि कोमलं मृगशरीरे वाणपातम्रहनक्षम इति यावत् । याणः सन्निपात्यो न खद्य न योग्यः । तत्र दृष्टान्तमाहपुष्पराशवशरवति । यथा पुष्पराशचभिर्ने सन्निपात्यस्तथा प्रकृतमृगशरीरे याण ३६ः । तूलरशाविति क्वचित्पाठः । कुत इत्यत्राह क्व बतेत्यादिना बतेत्यनुकंपायाम् । यद्वा राजानं प्रत्यामंत्रणrथैको वत शब्दः । खेदानुकैं प्रसंतोषयिसयामंत्रणे चत " इत्यमरः । हरेिणानो भृगणां बालार्थे कप्रत्ययः । अनुकं पाय वा। « अनुकम्पायाम् " इति कः । अतिलोलं चंचलं स्वल्पोपधिनापि निष्क्रमण शीलमिति यावत् । ऽवितं क्व जीवन कुत्र । ते तेच अमोघप्रहरस्येत्यर्थः । निशीित निपाताः निशितास्तीक्ष्ण निपातः फलानि चैषां ते तथोः साऍखाः द्वारा स्थिरांशाः दृढा इत्यर्थः । ॐ सारे बले स्थिरांशे च " इत्यमरः । पुंसः शणमूलप्रदेश येषां ते तथोक्ताः वग्नखरा इति च पाठो दृश्यते । “ > आशुगमूलप्रदेशे कर्तरि भूखः । इति यादवः । क्व कुत्र । अत्रामोघपतनाणस्यार्पजन्तुविषयस्यासंभावित वादी क्वैौ प्रयुक्तौ तदुकम् “ अत्यन्तासंभावितायें लै छुपौ प्रयुज्येते " इति । पुनरपि हेत्वन्सरमाह-तत्साध्वित्यादि । यस्मात्कारणात् वः पौरवाणां तवैकस्यैव


१ पुष्परश इ० १० १ ३ खऍख ३० पा० । ३ भीपि च इयधिकम्।