पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ५४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


यदालोके सुमं व्रजति सहसg तद्विपुलतां
यदर्थं विच्छिन्नं भवति कृतसंधानामिव तत् ।
प्रह्र्स्य यद्वकं तदपि समरेखं नयनयोः
नें में दूरे किंचित्क्षणमामं न पश्वै रथजात् ॥ ९ ॥


इत्यनेकार्थवानेिमजी ! अन्येषां का गणनेत्यांपेशाब्दार्थः । यदति । आलोके दर्शने यत्सूक्ष्मम् । ‘आलोकौ दर्शनद्योतौ इत्यमरः । यदूरेण सूक्ष्मं दृश्यत इयर्थः । तत्सहसाकस्मादेव । तस्मिन्नेव क्षण इति यावत् । नयनोर्विपुरुतां व्रजति । स्थूलं दृश्यत इत्यर्थः । प्रकृय स्वभावेन । यदर्थे विच्छूिनं तत्सहसा नमुनयः कृतसंधानमित्र कृतसंधानवद्भवति । यस्यै छिन्नं तत्तस्मिन्नेत्र क्षणे रत एकमिव दृश्यत इत्यर्थः । प्रकृत्या यही तदपि नयनयोः सहसा समरेखं भवतीत्यनुषज्यते । दूरत्वासमा रेखाभोगो यस्य तत् ज्वियर्थः । ‘ रेखा स्यादरुपके छद्मन्याभोगोच्छेखयोरापि ? इति मः । नयनयोः समरेखं न वस्तुत इति शभ्योप्रेक्षा । इमानुषद्वेण समरे खमवैति योज्यम् ! स्वाभावोक्तिर्विरोधाभास उत्प्रेक्षा च । अत एव यत्र स्थळ5य उत्प्रेक्षा तन्त्रेवानुध्यांशे प्रकृत्येध्यस्थ संबन्धः । क्रियाकारकभे- दात्रिविधं दीपकमिति । मे मम । रथस्य जबाहूंशात्क्षणमपि न किंचिदूरे न पावें ? दक्षिणवामपार्श्वयोरित्यर्थः । अथ च पाडै निकटे | क्षणादेव मम ह्रीं दक्षिणवामपार्श्वयोरपि निकटे च किमपि नास्तीत्यर्थः। अत एव १धे इत्येकवचनोपानम् । पार्वोऽवयवभदं स्यान्चनोपायसमीषयोः । इति धराणिः । तेन यथासंख्यालंकाररथजवादिति हेतुश्च । यद्यपि राज नकरुचक्रेन यत्र पदार्थों हेतुस्तत्र हेतुवेनोपादाने « नागेन्द्रहस्तास्माच कर्कशत्वादेकान्तीयार्दलीविशेषौः इदाविव न कश्चिदक्रारः, यत्र तूपातस्थ हेतुत्वम् “श्रमविवृतमुखपृशिाभिः" इत्यादौ तत्र काव्यळेि ङ्गमित्युक्तम्, तथापि भोजप्रभृतिंभन हेतुनानोक्तत्वादत्र तथोक्तिः ।


कान् हरीनश्वान् सूर्याश्वमिति यावत् । “ हाद्रौ च सूर्ये च सूर्याभ्” इति इयुधः । वाजिनः अश्वः । यलोक इत्यादि । यद्वस्तु वशसूक्ष्ममालोके तनु पश्यामि बहूखा इठत् । अनन्तरक्षण एवेत्यर्थः । तद्वस्तु विपुलतां स्थौल्यं व्रजति याति । सन्निकर्षादिल्याभप्रायः । यद् आलोके दर्शने यत्सूक्ष्मं सहस्र तादृषुलतां व्रजति । ५ आलोको दर्शनोद्योते “ इयमरः । पार्श्व यद्वस्तु अर्थे मध्ये विच्छिन्न खान्तरं तत्रहरू कृतसंधानमिव कृतसंश्लेषमिव रथवेगवशादित्यभिप्रायः । प्रकृत्य स्वभावत: यद्वस्तु