पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ५३ )
टीकाद्वयसहितम्।


भुक्तेषु रश्मिषु नियतपूर्वकाय
निष्कम्पचामझिख निभृतं कृष्णः ।
आमोद्धृतैरॉप ओभिश्लङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव ध्याः ॥ ८ ॥

 राजा--( सहर्षम् ) सत्यम् । अत्रत्य इतेि इर्शश्च वर्तन्ते वाजनः। तथा हि ।


कविवचनम् । मुक्तोष्विनि । रयिमथु प्रप्रहेषु भुक्तेषु संयमनान्भक्तेषु । शिथिलितेष्विति यावत् । अमी तेजस्विन्नों धारापञ्चकनिपुणाः ? जगत्य श्वरनीभूता इत्यर्थान्तरसंक्रमितवाच्यम् । रथ्या रथवाह! अश्वः । धावर न्ति द्रुततरं गच्छन्ति । ‘तद्वहतिरथयुग ’ इति यत् | ‘रथ्यो योदा रथस्थ यः' इत्यमरः । निरायतो नितरां दोर्चः पूर्वक्रयः पूर्वशरीरं येषां ते । निष्कम्पा निश्चलाश्चभराणां भूषार्थं बडन शिखअग्रभागा येषु ते। निभृतौ निश्चलावूनैं कथं यस्य सः पश्चात्कृतैकशेषाणं चहुवचनम् | आमोडतैरपीति । नेक्षुत्थितैस्तु भुनरामित्यापिशब्दार्थः मृगस्य जो वेगस्तदक्षमया तक्षान्त्येवेति हेतूत्प्रेक्षा । ‘क्षितिक्षान्त्यं क्षमg' इत्यमरः विशेषणचतुष्टयेन बैगातिशयो व्ययते । स्वभावोक् ि! ह्यनुप्रासः | वसन्ततिलकावृत्तम् ८/ सत्थमिति मून (दो) रभिनें वाक्यम् | चो ऽ प्यर्थे । इरितो हरिद्वर्णान् । ‘थालाशो हरितो हरित’ इत्यमरः । नीलम णमिति यावत् । हरिताश्वानयतीत्यातिक्रम्य वाजिनऽश्व वर्तन्ते । वेगेन सूर्याधा अप्येभिर्जितy इत्ययैः । ‘हरिरिन्द्रं हरिर्विष्णै हरिरथे हरी रवी’


प्रति शेषः रूपयित्वभिनघ ॥ सुकेष्वित्यादि । रश्मिषु अभीषुषु भूतेषु सत्सु भियतपूर्वायः नितरां दीर्घ देहस्य पूर्वभागः । येषां ते तथोक्तः निष्कंपाः कम्प- रहिताः चामराणां शिखा अस्राणि येषां ते तथोक्तः निष्ठता निश्चल: ऊर्नः उदग्रहः कण येषां ते तथोक्ताः आत्मोत्थितैरपि देहोधितैरपि । ॐ आमा जी ‘धृतौ बुद्धेः खभावे परमाश्मनि ।’ इति विश्वः । रजोभिरलंघनीय अस्पृश्त्र रथ्या रथायाः अश्व इति यावत् । धावन्ति त्वरैतं गच्छन्ति देवरितगमने कारणमाह-गवाक्षमयेति । मृगस्य जयो वेगः तस्मिन्नझमा ईर्या तयेवेति हेतूत्प्रेक्षा । अत्र निरायतपूर्व क्या इत्यनेन मृगशिरस्ताडनाथं पूर्वपदोत्क्षेपणमयैः क्रियत इयुजेक्ष।नि: यद्वा । सूर्याश्वसमगख्या भधितव्यमिति वाधान पूर्वकायद्दीर्घयमिति व्यऽश्रते ॥ ॥ ८ ॥ तथैवाह- सत्यमित्यदिना । सयं तद्यतः। " सय शुष्थतवयोः ” इत्यमरः । हरितः शरैमंश


१ ते ३० पू० ।