पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ४७ )
टीकाद्वयसहितम्।


यत्तदमुखम् । प्रस्तावना २ इते ? ! एषामन्यतमेनार्थं पात्रं माक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो ऽस्तु प्रपश्येत् इति वस्तु इति वृत्तम् । वस्तुप्रपञ्चने विशेषस्तत्रैव-आद्यन्तमेव निश्चित्य पञ्चधा तद्विभज्य च । खण्डशः संधिसंज्ञांश्च भागानपि च खण्डयेत् ॥ चतुःषष्टिश्च तांनि स्युरङ्गानि ? इति । तत्र विभागप्रकारः } & अत्रस्थाः पर्वं कार्यस्य प्रारब्धस्य फलार्थिभिः । आरंभमतप्राप्याशानियताप्तिफलागमाः / बीजबिन्दुपताकाख्यप्रकरीम्ग्ल्क्षणः । अर्थप्रकृतयः पञ्च पञ्चावस्था समन्वितः ( ताः ) ! यथासंख्येन जायन्ते मुखाद्यः पञ्चसंधयः । मुखं प्रतिमुखं गर्भः सावभज्ञेऽथ संहृतिः ॥ ९ इति संधिसामान्यलक्षणं तत्रैव् अन्तरेकार्थसंबन्धः संधिरेकान्वये सति ’ इति । अत्र ततः प्रविशति इत्यारभ्य द्वितीयाङ्क ८ उभे परिक्रम्योपरेिं इत्यन्तेन साधडून मुखसधिः । तल्लक्षणं तत्रैव--‘ मुखें बीजसमुत्पत्तिर्नानार्थ- रससंश्रया इति । अस्य बीजारम्भयोः समवायादङ्गानि । तानि च--'उपक्षेपः परिकरः परिन्यासे विलोभनम् । युक्तः प्राप्तिः समाधानं विधानंपरिभावना । उद्देदभेकरणानि ’ इति । अङ्गलक्षणव्याख्यानावसरे यथायथं वक्ष्यामः । आरम्भबीजयोर्मुक्षणे आदिभरते - औत्सुक्यमात्र बन्धस्तु यो बीजस्य निबध्यते । महतः फळ्योगस्य स खल्वारम्भ इष्यते। इतेि । यथात्र “ राजाभवतु । तां द्रक्ष्यामि ’ | “ अल्पमात्रं समुद्दिष्टं


व्यापन्विमर्शिनः।' इति विमर्शवतोऽसतां वृत्तमुरमृज्य सतां वृत्तं संचिन्वत इत्यर्थः। उक्त मर्म भिगमयति- तत्कतयैव काव्येऽन्यसरस्य हृतचेतसाम् । हिताहितोपदेशोऽपि युधिय प्रतिपाद्यते उक्तप्रकारेण कान्त एव काव्येन सरसतया समाकृष्टचेतस्रां सुधियाँ हिताहितरूपार्थोपदेशोऽपि प्रतिपाद्यते । " इति कांतासंभितवेनोपदेष्टत्वमुक्तं काय्यस्य रसादपरतंत्रण रसिकानां कथमुपदशलाभ इत्याशंक्य परिहरति । दकिकड्यांत प्रदर्शनेन । “ यथा चेतनवितस्य लाभः ऍड्रेक्षुभक्षणं तयोपदेशळाभोऽधि रसखाइविधायेिन ” उपदेशलभ इत्यलमातिमथनेन हिताहितोपदेष्टत्वं वेदेतिहासना मिव काव्यानामप्यस्तु तेषु विद्यमानेष्वप्येतफलसिद्धये किमिति कऽयानि क्रियंत इत्याशंक्याह- “ * कटुकौषधवद्वेदैरुपदिष्टं कथंचन । कयौपदिष्टं सेवंते रसबंध्यमृता- दिवत् ॥ ५ सर्वेषामपि हिताहितोपदेष्टत्वं समानमेव तदपि वैदेतद्वैरूपदिष्टमर्थं ऋटुकमौषधमिव लौकिकाः कथंचित्समाचरेति काव्योपविष्टमर्थं रसबंधवत्तया अमृतमिव द्राक्षारसमिव समाचरंति व्यतिरेको वेदेतिहासेभ्यः काव्यानमुपदेशकरणेऽध्युपादेयत्व मुतामित्यवगंतव्यम् । इति प्रस्तावनाः ॥