पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


प्रथमोऽङ्कः ।

( ततः प्रविशति मृगानुसारी सशरचापहस्तों राजा रथेन सूतश्च । )
सूतः--( राजानं मृगं चावटक्य !) आयुष्मन्,


बहुधा यत्प्रसर्पति । फलावसानं यच्चैत्र वीजं तदभिधीयते ’ इति । तत्र विशेष मातृगुप्ताच्चायैरुक्तः --‘वांचकरणमात्रं तु क्वचिच्च फलदर्शनम्। चिटरम्भमात्रं तु फलमुक्त्वा क्रिय। कचि ॥ व्यापारश्च विशेषोक्तः क्वचिद् फलसाधकः ? बहुधा रूपकेष्वेवें वीजरूपेण दृश्यते । फले यस्य हि संहरः फलबीजं तु तद्भवेत् । वस्तुचीनं था ज्ञेया अर्थबजं है नायकाः (कः) । १ यश्चात्र --‘पुत्रमेवं गुणोपेतं चक्रवतिनमाप्नुहि’ इति । यथा च वैखानसः -' इदानीमत्र दुहितरं शकुन्तलामतिथिसत्कारय नि- युष्य ’ इति । ततः प्रविष्यतीति । अयं धीरोदात्तो नायकः । अतोऽस्य संस्कृतं पान्यम् । सूतस्यापि संस्कृतं पास्यम् उक्तं चा|देभरते “ धीरोद्धते धीरललिते धीरोदात्ते तथैव वे धीरप्रशान्ते च तथा पत्र्यं योज्यं तु ( च ) संस्कृतम् ?’ इति । मातृगुप्तचर्याश्व-‘संमतानां देवतानां राजन्या मायसेनिके । बाणड़मागधसूतानां पायं यंष्यं तु संस्कृतम् ॥ इतेि । सामान्यगुणयोगिव “ महासखाऽतिगम्भीरः क्षमावानविक्रथनः । स्थिरें। निगूदाहंकारो धीरोदात्तो दृढव्रतः' इति । तल्लक्षणं च दशरूपके ।मामा- न्यगुणास्तु सुधाकरे-‘तद्भणास्तु महाभाग्यमोदये स्थैर्यक्षते । ओउज्मल्यं धार्मिकस्वं च कुलीनत्वं च वाग्मिता । कृतसुखं नयज्ञमं चिता मानशीलता । तेजस्वित्वं कयावत् प्रजारंजकतोदयः ’ इति । धीरोद तत्वं चास्य ‘स्वसुखनिरभिलाषः २ इत्यादिना स्फुटुमेव दर्शितम् । ‘शेषा


अथ प्रस्तावननंतरम®: प्रस्तूयते । ततः प्रचशतत्यादिनः। अ५लक्षणमु त्र्यते

  • प्रत्यक्षनेतृचरितो बिन्दुव्यतिपुरःस्कृतः । १४ नानाप्रहरर्थसंविधानमाश्रयः ।

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभि: । अकमन्ये रखः श्वदं कुर्यान्निर्वहण द्वासः । दूराध्वानं वधं युद्धे राज्यदेशादिविष्ठवम् । संरोधं भजनं स्नानं संभोगं चानु लेपनम् ॥ पैमरग्रहणादीनि प्रत्यक्षानि न निर्दिशेत् । आदिशब्देन शयनालिंगनि- चुंबनदीनि गृधन्ते । एतेषामुदूगकरिव प्रयोगानुचिततया सूच्यत्वमित्यवगंतव्यम् ।