पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


ऋतसमासान्तयोर्मुहणं कृतम् ’ पद्दत् ’ इति तद्वत् ‘द्वित्रिभ्यां पमूर्तुः इति घप्रस्ययान्त?य ‘ मूर्धg ’ इति मूर्धशब्दस्य ग्रहणं कतेध्यं स्यात् । एवं च लमाभेदोऽपि भवति । तेन प्रक्रमभेदमप्यङ्गीकृत्य यदकृतसमासान्तो नदिष्टस्तज्ज्ञापयति- “ अनित्यः समासान्तः ’ इति । करणवेन योजने विशेषणयोरार्युवशाब्दत्यक्षणः प्रक्रमभङ्गः । हारिणेयत्र यद्धेतुत्वेन विशिष्टोपमानत्वं तच्छब्देन बले में प्रयोगातिशययुक्षणं दृशरूपके- एषोऽयमित्युपक्षेपात्सूत्रधरप्रयेगतः पात्रप्रवेशो यत्रैष प्रयोगातिशय मतः ’ इति । प्रस्तावनेति । तच्छूक्षणं तु सुधाकरे-धी विधेर्यथैव संक्ररूपो मुखलां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तद् ( था ) प्रस्तावन मता । अर्थस्य प्रतिपाद्यस्य ती प्रस्तावनः स्त? ’ इति । दशरूपकं च -‘मूत्र धारो नष्ट छूते मापे वापि बद्धम् ! स्वकर्यं प्रस्तुताक्षेऽपि चित्रवस्या


नन्यतमेनैपां पात्रमक्षिप्य सूत्रकृत् । अनंतरं तु निगडेसेश प्रस्तावना मना ” | एवं ग्रस्तावनाया यावतांगकलापेन सहृदयहृदयावर्जनं भवति तावत्प्रयोक्तृव्यम् । नाटकस्य मह।कविप्रणीतत्वात् । किं च महाकविप्रणीतनाटकस्य पदपदैकदेशचनाचीन दोन विविधार्थादिव्यंजकवाच्छब्दार्थोभयशक्यथानरयोजनापि प्रकृनपर्यवसायिन्येय योजनीया । न चेदमबुद्धि जन कवेन शैतालपत्वेन च काव्यम्य तासंमेित हितोपदेशकृनां विघटयन । काव्यस्य कांतासंमितहितोपदेष्टत्वं प्राक्तनैरुक्तम् । तथा हिहैं -* क'व्यं फल िनेतृणां कीर्ति कवयतां पुनः १ त चातिमहतश्वाथी- ननर्थानां च निग्रहम्, । पृण्वतो राजतङ्न्युचिताचारशिक्षणम् । कार्याकार्ये पदेशश्च ताभंभितवतया । सिंकव्यपदंशानां रसानां चर्वणादरात् । निवृतं च पर तेषां प्रसूते सद्य एव तत् ॥ १ आद्यम्य प्रयोजयितरो रामादयः तेषां कfरेकैव फलम् । ऋतरिः पुनर्वासमीकिप्रमुखाः कवयः तेषु त्रीभिः फलति कनरर्थप्राप्तिरनर्थ. निवृतिथेति । अनुमोदितरः पुनः सर्वेऽपि रसवदलंपष्टतया भिकञ्यपदेशभाजः सहृदयास्तेषामपि तवान्ति फलानेि में व्यवहारपरिछ।नं गधः परनिपुंतलाभः । तासंभितवे नोपदेशलाभश्च । उपदेशप्रकरं प्रतिपादयति । “ रघुनास्वाद यंतोsधिं भाविनार्थाः सचेतखः ! अमतं ममुत्सृज्य वृतं संचिन्वते खत्तम् । सहृदयाः पुनः कमेण रसानखदयंतेsषेि रमाम्नादनोपायभूत६णाधिष्ठानभूलवाच्यार्थ भावभया पमितं खमभावमेत्र अनिशि कच्छ ग.नायकवूनं धिमृश्य सममेवासदूष प्रतिनायकश्चत्तमुद्यज्य सङ्पनायकञ्चनमेव संचिन्वते । तत्र तेषां विमर्शक्रमं स्पष्टं प्रति पादयति । “ सतां हि रावणदन दुर्घनं नाशकाश्गम् । रामादीनामथ तथा साधुवृत्तं जयावहम् । तस्मादस्माभिरत्र यक्वा ड्र्युतमदिशम् । भविनफ्रे खञ्चनैरिति