पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २ )

ताब्द्यां प्रादुर्भात इति तदुत्तरशैव्येव श्रमान्कादास इति प्राहुः । ( ७ } अपरे तु रघुवंशे ‘‘ छाया हि भूमेः शशिनो मलबे नारोपिताः शुद्धिमतः प्रजाभिः ? इति ( १४४० ) पथे श्रमता कालिदासेन चंद्रहासस्य पारमार्थिकं स्वरूपमुपनिबद्धम् । तच्चार्यमठेनैव प्रकेभ्यः प्रथमतो विदितमिति तदुपनिबन्धनकर्तुः कालिदासस्यार्यभट्टतोऽवद्यार्चनत्वमर्थादेन षष्ठशताब्दी समुद्धृतस्वमायातामेति प्रवदन्ति । ( ८) अन्ये तु संस्कृतभाषाभ्युदयस्य समयद्वयं परिकल्पयन्ति । तत्रादिमः श्रुत्यादीनामुत्पत्तेरर्थादतीव प्राचीनः । द्वितीयस्तु खिस्तयद्वितीयशताब्द्युत्तरकालिकः । तत्रैव च कालिदासादनां प्रादुर्भात्र इत्याहुः } (९) केचित्तु श्रीमतः कालिदासस्य पत्रेषु अश्वत्र- षप्रणीतबुद्धचारितगतपद्यानां छायामाशंकमाना अश्वघोषसमानकाटिकः कालिदास इत्याहुः । ( १० ) केचित्तु “ काव्यत्रयं सुमतिछद्रघुवंशपूर्वं जातं यतो नतु कियच्छुतिकर्मवादः । ज्योतिर्विदाभरणकालविधानशास्त्रं अकालिदासकबितो हि ततो वभूव | " इति ज्योतिर्विदाभरणान्तिमाध्या यवचनतः कालिदासस्यैव ज्योतिर्विदाभरणप्रणेतृतां निश्चित्य तत्रस्येनैव << वर्षेः सिन्धुरदर्शनांबरगुणैर्याते कठौ संमिते मासे माधवसंज्ञकेऽत्र विहिते पृथक्रियापक्रमः । ॐ इति वचनेन कालिदासस्य कलियुगारं भितः ३०६८ तमे वर्षेऽर्थात्स्रिस्तीयशकारंभत: प्रथमशताब्द्यां वर्तमानत्वं प्राहुः। ११ ; अन्ये तु घुवंशादिप्रणेतुः कालिदासस्य विक्रमार्कसमानकालिफतामभिप्रेय विक्रमार्कस्य विस्तीयषष्टशताब्द्यामेवावस्थानं साधयितुं प्रयतन्ते । कंतु सर्व- मेतदसंगतं चात्यन्तमसमंजसं चेति प्रमाणशतैरन्यत्र अप्पाशास्त्रिणा प्रपंचि तम् । समयेऽत्र विक्रमादित्यसभायां कालिदासाख्यः कोऽपि कविरासीदेवेति निर्दिष्टपूर्वैः प्रमाणैरवबोध्यम् । धुवंशादिप्रणेता तु श्रमान्काळिदासस्ततो ऽपि सुतरां प्राचनः । तंत्रवार्तिकादिममांसाप्रबंधानां प्रथयिता हि भ्रमा- कुमारिलभट्टस्तन्त्रघार्तिके-‘‘ सतां हि संदेहपदेषु वस्तुषु प्रमाणमंत: करणप्रवृत्तयः । ” इति कालिदासस्यशाकुन्तळगतं पद्यार्घमुदाजहार । कुमारिलभट्टश्च श्रीशंकराचार्याणां समानकालिकः । श्रीशंकराचार्याश्च युधिष्ठिरस्य सप्तविंशतिशताब्द्यामाविद्यन्तेत द्वारकामठीय्सुधन्वताम्रशासनतो