पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ

महाकवेः श्रीकालिदासस्य चारितम् ।

तत्रादौ महाकवेः श्रीकालिदासस्य प्रादुर्भावावसरस्तावनिर्णीयते । संक्षिप्तश्चयं विस्तरशः अपाशास्रिणः प्रणीते महाकविः श्रीकालिदास इति श७ प्रबन्धे द्रष्टव्यः ।

( १ ) तत्र केचिदर्वाचीना वैज्ञानिकम्मन्या महाकविप्रकांडममुं सप्तमश ताब्द्यां प्रादुर्भूतं मन्यन्ते । ( २ ) अपरे तु ‘ धन्वन्तरिक्षपणकामरासंह- शंकुवेतालभट्टघटखर्परकालिदासाः । स्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव त्रिक्रमस्य ॥ » इति ज्योतिर्विदाभरणीयपद्यानुसारेण नवरस्नान्तर्गततया वराहमिहिरसमानकालिकत्वं श्रीमतः कालिदासस्य सुस्पष्टम् । ततश्च षष्टशतकतत्वमर्थादेव संसिद्धमित्याहुः । ३ ) अपरे बाहुः श्रीमान्मातृगुप्ताचार्यं एव कालिदासापरनामा । मात्रा कार्या गुप्तो दासत्वाद्रक्षित इति व्युत्पत्तेः। स च षष्ठशताब्द्यां ( वि० समुद्धृत इत्य यमेव कालिदासाबस्थितिसमय इति । ( ४ ) अन्येतु ‘‘ दिङ्गानां पथि पारहरन् स्थूळ्हस्तावलेपान् प्र इति मेघदूते कालिदासेन दिङ्नागाचार्यस्य वननादिङ्नागस्य च षष्टशताब्दीसमुद्भतत्वात्तस्य च कालिदासप्रतिभटतया प्रासैद्धत्वात्कालिदासस्यापि स्रिस्तीयषष्ठशताद्दीसमुद्रेतत्वमेवोति चदन्ति । ( १ ) तदितरे तु * तत्र हूणाविरोधानां भर्जुष्ट व्यक्तृविक्रमम् । कपोल- पाटछादेशि बभूव खुचेष्टितम् ॥ ( ४६६ ) ११ इति रघुवंशे कालिदासेन धुकर्तृकस्य हूणविजयस्याभिधानाङ्कणानां च पंचमशताब्द्युत्तरमेव भारतवर्षे प्रशाद्विक्रमातिशयशाब्यािच तानेव रघोः प्रतिभटपक्षे क्षिपतः काठेिदाः सस्यार्थादेव ततः परभात्रित्वामित्याचक्षते । ( ६ ) केचित्तु कुमारसंभवे तिथौ च जामित्रगुणान्वितायाम् ।। ७-१ ) ? इति पर्व कालिदासेन जामित्रपदमुपनिबद्धम् । तच्च प्रकिभाषावार्जुनो डायमेन् ( Daynettan ) शब्दस्यापभृशः । यदा श्रीकेभ्योऽधिगतं ज्योतिःशास्त्रं भारतवर्षीयैस्तदैव संस्कृतभाषायां प्रविष्टोऽयं शब्दः । यैश्च ग्रीकेभ्यो ज्यौतिषमधिगतं तेषु भारतवर्षीयपंडितेषु श्रीमानार्यभट्ट एव प्रथमः । स च खिस्तयपंचमश