पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४३८ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 मातलिके-अथ किम् ?
 राजा-( उपगम्य ) उभाभ्यामपि वःसवनुयोज्यो दुष्यन्तः यणमति ।


भोगदा विश्व बोधिनी धारिणी क्षमा या कभाद्या वसुधाः सयठण्डान्त द्वादशेरिंताः ॥ " इतेि । यद्युवनत्रयस्य भूभुवःस्वर्लक्षणस्य भर्तारं पोषकत्वेन धरणसमर्थम् । स्वामिनमिति यवत् । यज्ञस्य भागे विद्यते येषां ते यज्ञभाग देवस्तेषामीश्वरम् ? इन्द्रमित्यर्थः ? सुषुवे जनयामास । यज्ञभागेश्वरम्, न सुरेश्वरम् { न भुवनभ्य भतीरम्, अपि तु त्रयस्येते । तस्योत्स्कची बदना पदसमुदयेन तदुपकलतस्य कोऽप्यतिशय ध्वनितः । तस्मिन्द्वन्द्वे आत्मना भवतीत्यभभवः स्वयंभूः परः पुरुषे विष्णुर्भवाय जन्मन अस्पदं स्थानं चक्रे i विष्णुपुराणे-- मन्वन्तरे च संप्राते तथा वैवस्वते द्रिज ! वामनः कश्यपाद्विष्णुरदित्यां संधभूव ह ! । ? इति । इदं च हन्तुं मिथुनम् ! दक्षः प्रजापतिस्तत्संभवादिति । मरीचि संभवः कश्यपः । अत एव त्रपुत्रैझण एक भयादिरन्तरं यस्य सः । अनेन ब्रह्मतुल्यत्वं यनिदम् ! < अङ्गभूतमहापुरुषचरितवानमुदात्तम् इति तल्लक्षणदत्र पादत्रये मालदात्तान्कारः । आत्मभवो भवायते विरोधाभासोऽपि भवोभवेति द्वन्द्वंति छेकानुप्रासवृत्यनुप्रास यज्ञभागै- श्चरमिते विंशेष्यम् ! परः पुरुष इति विशेषणप्रक्रमभङ्गो न शङ्कनयः । समुदायेन संक्षिप्रतिपादकपमवयवार्थेन च व्यञ्जकत्वं अपालिषदवन्न विरुद्धम् ! कारणे सुषुवे भवायास्पदं चक्र इति पर्यायैकस्यैवार्थस्य ग्रहणादर्थावृत्तिरलंकारः शार्दूलविक्रीडितं वृत्तम् । तदुक्तं विष्णुपु राणै-- अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् / भूत्रं पुलस्त्यं पुरुहं सुभङ्गिरसं तथा ! मरीचे दक्षमत्रेि च मानसन १ इति । तथा ‘ भृगोः ख्यातिर्भवेत्सत्यं संतिश्च मरीचयः ’ इति । तथा ६ पट दक्षोऽसृजकन्या दारिण्यामिते नः श्रुतम् ! इदं सदृशधर्माय कश्यपाय त्रयोदश ॥ ’ इति । तथा ८ मारीचः कश्यपाज्जातास्ते दैत्या दक्षक- न्ययोः ’ इति । इयं च सृष्टिवैवस्वतमन्वृन्तरं । नन्वयं प्राचेतसः पृथुवंश- समुद्भवो दक्षस्तस्य स्रष्टुरेकान्तरत्वं कथमिति चेदुच्यते-- स एव


१ वासवनियोज्यः इति क८ पु० पटः ।