पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ७]
( ४३९ )
टीकाद्वयसहितम्।


 मारीचः-वत्स, चिरं जीव । पृथिवं पालय ।
 आदितिः--चच्छ, अप्पडिरहो होहि £ दस, अप्रतिरथ भव ।
 शकुन्तला-दरअसहिद व पादत्रन्दणे केरेमि [ द्रक्स हिता वां पादवन्दनं करोमि ]
 मारीचः-वत्से,

आखण्डलसमो भर्ता जयन्प्रतिमः मुनः ।
आशीरन्या न ते योग्या पॅलोमीसदृशी भव ॥ २८ ॥

 अदितिः-जादे. भतु अभिमंदा हेहि । अवस्स दीहऊ बच्छओ उहअकुलणन्दण होदु । टवचिमह [ जाते, भर्तुरभिमत भव । अवश्यं दीर्घायुर्वत्स उभयकुलनन्दने भवतु । उपविशुरु {

( सर्वे प्रजापतिमभित उपविशति । )

 मारीचः--( एकैकं निर्दिशन् )

देष्टया शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ।। २९ ॥


दक्षस्तत्रत्यः ’ इत्यदोषः । तथा च विष्णुपुरम् - दशभ्यस्सु प्रचे तोभ्यो मारिषायां प्रजापतिः । जज्ञे दक्षे महाभग यः पूर्वं ब्रह्मऽ भवत् ’ इति । अप्रतरथो भव । द्रकसहित वालुकयुत वो युष्माकं पादवन्दनं करोमि । आखण्डलेति । ते तन भतखण्डलस्य सम इन्द्र तुभ्यः । सुतो जयन्तप्रतिम इन्द्रपुन्नतुल्यः अतः कारणात्ते तान्यायं ग्या न । तृतीयचरणार्ये पूर्वार्ध हेतुत्वेन योज्यम् ! पलभ्याः शच्या सदृशं भवेतयमेव युक्ताक्षरित्यर्थः । काव्यलिङ्गपमे । अनुप्रासश्च । जाते, भर्तुराभिमता भव । अवश्यं दीर्घायुर्वेदप्त उभयकुलनन्दनो भवतु | उपविशत । दिष्ट्येति । साध्वी शकुन्तला । इदं सपत्यम् भवानित्य


आखंडलेत्यादि । पौलेम्था इन्द्राण्या सदृश भत्र । दिग्रेत्यादि । शकुन्तल


१ महीं इति कo डo पाठः । २ लम्बा इति क० पु० पाठः। ३ बहुमदा (बहुभन

इति इ० पु० पाठः । ४ दे (ते) इत्यधिकं क० पु० ५ इति ।

वः ई० पू० पटः