पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४३५ )
टीकाद्वयसहितम्।


 राजा--अस्मादंगुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
 शकुन्तला-दिसमं किदं णेण जं नदी अअउत्तस्य पूर्वंअकाले दुदुल्लहं आसि [ विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुदृर्लभमासीत् ]॥
 राजा-तेनं धृतुसमवायचिह्नं प्रतिपद्यनां लता: कुसुमम् |।
 शकुन्तला---णं से विस्मयामि ! अअउत्तो एव्व णं धारेदु । £ नास्य विश्वसिमि । आर्यपुत्र एवैवद्धारयतु !

( ततः प्रविशति मातलिः )

 मातलिः -दिष्टया धर्मपत्नीममागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते ।
 राजा-अभूत्संपादितस्वादुफलो छों में मनोरथः { मातले, न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
 मातलिः--( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् | भगवान्मारीचस्ते दर्शनं वितरति ।
 राजा-शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।


तेंऽगुलीयकम् । अंगुलीयस्योपलम्भ: प्राप्तिस्तनात् / विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । । तेन कारणेन हि निश्चितं लता कर्त्री ऋतो: समवायः संबन्धस्तस्य चिह्नं कुसुमं प्रतिपद्यताम् । अत्र वयांगुलीयकं धारणीयमिति प्रस्तुते यल्लताकुसुमवृत्तान्तोऽन्यः प्रस्तुत उक्तः सादृश्येन साप्रस्तुतशंसा । नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु । “ राजा--प्रिये, स्मृतिमिव-' इत्यादिनैतदन्तेन परिभाषणं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- मिथः संजल्पनं यम्यात्तदाहुः परिभाषणम् ’ इतेि ।' ततः प्रविशति मातलिः ' इत्यादिना ग्रथनं नामाङ्ग-


१ अथ किम् । तस्मात् इति क०मु० पाठः । २ दात्र ( तव ) इति हे०प्र०पाठः ।

५ पञ्चअणका ( प्रयायनकाले ) इने इ० पु० पाठः । ४ तर्हि इति इ० पु० पछः ।

५ णस्थि में एथ घिससे { नास्ति मेऽत्र विश्वासः ) इति ऋ०यु०पाठः। सुहृन्-

पादितत्वात्स्वादुतरः सफलो भवति इति उ०पु• पा४। * आखंडलस्यार्थः इति - .०

पु• पाठः । ८ नाम । एत्यायुष्मन् इति झ० पु० पाठः । ।