पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ६]
( ३९५ )
टीकाद्वयसहितम्।


( ततः प्रविशति वैिदूषकमुत्सृज्य मातादिः)

मातलिः--राजन् !

कृताः शरव्यं हरिणा तवासुराः शरासने तेषु विकृष्यतामिदम् । प्रसदसौम्यानेि सतां सुहृज्जने पतन्ति चक्षुपि न दारुणाः शूराः२९

राजा-( अन्नमुपसंहरन् ) अचे, मतलिः । स्वागतं महेन्द्रसारथे।

राज्ञा स्वशक्तेरावष्करणात् । नेपथ्ये’ इत्यादिनैतदन्तेन रौद्रो रसैः ध्वनितः । तल्लक्षणं तु--हन्तृप्रकृतयो रक्षोदैयाद्यन्यायकारिणः । जिघां साश्वश्च यत्र स्युर्विभावाः परिकीर्तिताः ॥ भकुटरक्तनेत्रत्वं कपोलस्ट् रणं तथा | दन्तोष्ठपीडनं हस्तानेऽपेषोऽथान्यविग्रहे ॥ तलायैस्ताडनं छेदो मर्दः पाटनमोटने । शस्त्राणां ग्रहणं घातः प्रहारो रुधिरस्रुतिः ॥ एतेऽनुभावा बोधावमर्षावगौ च चापलम् । वेदवेपथुरोमाञ्चगद्रदस्वरः तादयः । भाषाः संचारिंणः स्थायी कृधो रौद्रौऽभ्यधायि सः ॥ ? इति | कुत इति । हरिणेन्द्रेणासुरा दैत्यास्तष शरव्यं लक्ष्यं कृताः । रुझ साक्ष्यं शरव्यं च ’ इत्यमरः । अत इदं शरासनं तेषु विकृध्यताम् । तदर्थमहमागतोऽस्मीते चतम् । सूक्ष्मकाव्यलिङ्क च ! सुहृज्जने सतां प्रसादेन सौम्यान्यनुग्रहाणि च—ये पतन्ति न दारुण मर्मभेदिनः शराः। तेन धनुराकर्षणमात्रं , अपि तु तेषु नशरपातोऽपि कर्तव्य इति भावः । अत्र तव मयते विशेषे वक्तव्ये सतां सज्जन इति सामान्योक्तेरप्रस्तुतप्रशंसा । तादृशचक्षुषा सतां सुइजनसंबन्धप्रतीतेः समातृकारो व्यङ्ग्यः न दारुणा इति व्यतिरेकः। वृत्त्यनुप्रासः | वंशस्थं वृत्तम् । अखं बाणम् । अये इत्याश्चर्यं । मातलेर्महत्त्वमिन्द्रसारथित्वे


द्विजं विदूषकम् । तन्मिश्राः तदैकभूताः ततः प्रविशतीयादि । मातलिर्नामेंद्रसारथिः । कुता इति । हरिणा देबेन्द्रेण । तव । अमानुषप्रभावस्य तवेति यावत् । असुराः । विवधमायागार्थता देवशत्रवः । शरव्यः लक्ष्याः । अत्र देवेन्द्रधिज्ञमातलिः समागमैन परिवर्तक नाम सात्वतीत्यंगमुक्तं भवति । तदुक्तं १८ त्यक्त्वा प्रकृत- मन्यस्य करणं पारंवर्तके ” इति । अत्र प्रकृतं परित्यज्यान्यस्य करणेsपि तदन्यकार्ये यथा प्रकृत एव पर्यवस्यति । तथा कर्तव्यम् । अन्यथा प्रबन्धवस्तुविच्छेदप्रसंगात् ।


१ शरच्या इति क. पु० पाठः । २ मातले इति कo पु० पाठः ।