पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३९४ )
[ षष्ट‌ः)
अभिज्ञानशाकुन्तलम् ।


( प्रविश्य )

विदूषकः--अहैं जेण इष्टिपसुमारं मारिदो स इमिणा साअदेण

अहिणन्दीअदि [ अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेना भिनन्द्यते ]

मातलिः-( सस्मितम् ) आयुष्प, धूयतां यदस्मि रणा

भवत्सकाशं प्रेषितः ।

राजा-अवहितोऽस्मि ।
मातालिः-अस्ति कालनेमिप्रसूतिदुर्जेय नाम नवगणः ।
राजा---अस्ति । श्रुतपूर्व मया नारदात् ।
मातालः

 सख्युस्ते स किल शतक्रतांरजय्य
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तनैशं तिमिरमपकरोति चन्द्रः ॥ ३० ॥
स्थूलाक्षरैः युक्तः भागः


नैवेति महेन्द्रसारथे इत्युक्तिः अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते । अस्मीत्यहमर्थं निपातः । हरिणेन्द्रेण । अवहितो ऽस्मि सावधानोऽस्मि । ८ राजा--अस्ति ’ इति पूर्वस्योत्तररूपं भिन्नं वाक्यम् | सख्युरिति । किलेति प्रसिद्धौ । ते तव सख्युर्मित्रस्य । अनेन जन्मप्रभृतेि तेन सह मैयाभिनियोगत्वेनेदं मन्तव्यमिति भावः । शतक तोरिन्द्रस्यजथ्यः । प्रयत्नसहत्रैरापि जेतुमशक्य इत्यर्थः । क्षयजय्य शक्याथै १ इति निपातः । रणशिरसि संग्रामाग्रे तस्य दानवमणस्य त्वं निहंताः स्मृतः । सप्तसप्तिः सूर्यो यज्ञेशं भिशासंबन्धि तिमिरमुच्छेतुं नाशायेतुं न प्रभवति समर्थो न भवति चंद्रस्तदपाकरोति । दृष्टांतः ।


यथा प्रकृते शकुन्तलाविषयविरहाकुलस्य राज्ञो मातलिसमागमस्तेन सह नागमनं तस्मात् । प्रतिनिवर्तनसमये मारीचाश्रमे शकुन्तलादर्शनम् । जेणेत्यादि । अनेन राझा । इष्टिपशुमारं मारित इत्यत्र उपमाने कर्मणि वेति णमुलकषादित्वाद्यथाविध्यनु प्रयोगः । सख्युरात। सः दुर्जयो दानवगणः । किलेति प्रसिद्धौ । सप्तसप्तिः सूर्यः ।


१ श्रुतपूर्वः शेते क० पु• पाठः ।