पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३९४ )
[ षष्ट‌ः)
अभिज्ञानशाकुन्तलम् ।


प्रतीहारी-इदं इदो देवो । [ इत इतो देवः ]
( सर्वे सत्वरमुपसर्पन्ति )
राजा--( सभन्ताद्विलोक्य ) शून्यं खल्विदम् ।

( नेपथ्ये )

आविश । अविहा । अहं अत्तभवन्तं पेक्खामि । तुमं में ण

पेक्खासि । विडायलग्गहीदो सूस ओ विअ णिरासो हि विदे संवुत्तो । [ अविह अविहा । अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । विडालीत मूषिक इव निराशोऽस्मि जीविते संवृत्तः]

राजा–भोस्तिरस्करिणीगर्वित, मदीयं शंखं त्वां द्रक्ष्यति

एवं तमिखं संदधे ।

यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षतं च द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८ ॥

(इत्यत्रं संधत्ते )


राक्षस ! शजा--सरोषम् ’ इत्यादेनैतदन्तेन “ क्रोधो नाम ? संध्यन्त राङ्गमुपक्षिप्तम् । तल्लक्षणं तु--‘क्रोधस्तु चेतसो दीप्तिरपराधादिदर्श नात् ? इति । इत इतो देवः । अविहा खेदे । अहमत्रभवन्तं पूज्यं राजानं पश्यामि । स्वं मां न पश्यास 1 बिडालगृहीतो मार्जारगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः । अनेनोपमानेन स्थागेऽधि जीविताभावः सूचितः । तिरस्करिणोविश्च तया गर्वित, यद्यहं न पश्यामि तथापि मदीयं शस्त्रं त्वां द्रक्ष्यति । एष इत्यस्य श्लोकेना न्धयः । य इति । यः शूरो वध्यं घां हनिष्यति प्रहरिष्यति द्विजं विदू- षकं रक्ष्यं रक्षति राक्षिष्यति । तमिषं संदध इति संबन्धः । एकस्योभय कारित्वे दृष्टान्तमाह--हंस इति । अत्रोपमेय उभयस्यादृष्टत्वेन रूपेणै क्यं विवक्षितम् । “ राजा--भोः ’ इत्यादिनैतदन्तेन व्यवसायो नामाङ्ग सुपक्षिप्तम् । तद्युक्षणं दशरूपकै-‘व्यवसायः स्वशक्त्युक्तेः ’ इति । भोस्तिरस्कारिणीत्यादिना तन्मिश्रा वर्जयन्यप इत्यन्तेन दुष्यन्तेन स्वशकिकथमाद्य- चसाय इति सन्ध्यंगमुक्तम् । तदुकं ‘‘ व्यवसायः खशक्युक्तिः ’ इति । य इति ।


१ ( अविध अबिध) इति के० पु~ पाठः२ अत्रं इति कo पु० पाठः

३ अहं इत्यथैकं ब्र० ए०