पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८४ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः--दािट्टिआ तुमं मुक्का। [ दिष्टया त्वं मुक्ता ]

 चतुरिका--जाव देवीए विडवलग्गं उत्तरीअं तरलिआ माचाद ताव मए णिव्वाहिदो अत्ता। [ यावद्देव्या विटपलग्नमुत्तरीयं तर- लिका मोचयति तावन्मया निर्वाहित आत्मा ]

 राजा--वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।

 विदूषकः--अत्ताणं त्ति भणाहि । ( चित्रफलकमादायोत्थाय च ) जइ भवं अन्तेउरकालकूडादो सुञ्चिअदि तदो मं मेहप्पडिच्छन्दे पासादे सद्दावेहि । ( इति द्रुतपदं निष्क्रान्तः ) [ आत्मानमिति भण। यदि भवानन्तःपुरकालकूटन्मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।

 सानुमती-अण्णसंकन्तहिअओ वि पढमसंभावणं अवेक्खदि सिढिलसोहदो दाणिं एसो [ अन्यसंक्रान्तहृदयोऽपि प्रथमसंभाव- नामपेक्षते शिशथिलसौहार्दे इदानीमेषः ]


मीति सबलात्कारं गृहीतः । दिष्टया त्वं मुक्ता । यावद्देव्या विटपलग्नमु- त्तरीयं तरालिका मोचयति तावन्मया निवाहेित आत्मा । पलायितास्मी- त्यर्थः । इमां प्रतिकृतं लिखितां शकुंतलप्रतिमाम् । आत्मानमिति भण । केवलं प्रतिकृतिरेव रक्षणीयेति न, अपि त्वात्मापि रक्षणीय इत्यर्थः । अत्रात्मशब्देन विदूषको राजा [ च ] उभयमपि गृह्यते । तेन प्रतिकृ- तिरक्षणेनोभावापे रक्षिताविति भावः । यदि भवानन्तःपुरकाळकूटान्मो- क्ष्यते तदा मां मेघप्रतिच्छन्दनामानि प्रासादे शब्दापय । आकारयेत्यर्थः। अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते शिथिलसौहार्द इदानीमेषः ।


१ णिव्वासिदो (निर्वासितः ) इति क्व० पु० पाठः । २ कलहादोमुञ्चीअदि तदो कलहान्मुच्यते ततः ) इति क्व० पु० पाठः । ३ अदो असिथि लसोहदो ( अतोऽशिथिलसौहृदः) इति क्व० पु० पाठः ।