पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३८३ )
टीकाद्वयसहितम्।


 राजा-वयस्य, कथमेवमविश्रान्तदुःखमनुभवामि ।

  प्रजागरात्खिलीभूतस्तस्याः स्वमे समागमः।
  बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ । २२ ॥ ।

 सानुमती-सव्वहा पमज्जिदं तुए पच्चदेमदुक्खं सउन्दलाए । [ सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ]

( प्रविश्य )

 चतुरिका--जेदु जेदु भट्टा । वट्टिआकरण्डअं गेण्हिअ इदोमुहं पत्थिद ह्यि । [ जयतु जयतु भर्ता । वर्तिककरण्डकं गृही त्वेतोमुखं प्रस्थितास्मि ]

 राजा-किं च ।

 चतुरिका–सो मे हत्थादो अन्तरा तरलिआदुदिआए देवीए वसुमदीए अहं एव्व अज्जउत्तस्स उवणइसं चि सबलक्कारं गहीदो । [ स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्य- पुत्रस्योपनेष्यामीति सबलाकारं गृहीतः ]


अत एवापूर्व आश्चर्यकरी । प्रजागरादिति । तस्याः स्वप्ने समागमः प्रजा- गरात्खिलीभूतो निरुद्ध्ः । तु पुनर्बाष्पेऽश्रुप्रवाहः। ' बाप्पो नेत्रजलो- ष्मणोः ' इति विश्वः । एनां चित्रगतामपि । प्रत्यक्षदर्शनं पुनरनुपपन्न मित्यपिशब्दार्थः । द्रष्टुं न ददाति । हेत्वनुप्रासौ । सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुंतलायाः। जयतु जयतु भर्त । वर्तिकाकरण्डकं तूलि- कावर्णकादिभाण्डं गृहीत्वेतोमुखं प्रस्थितास्मि । सर्वार्तिककरण्डकौ मे मम हस्तादंतरा मध्ये तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्या-


शकुन्तलामयेन। चित्रीकृता । अचित्ररूपा चित्रीकृता । वयस्येत्यादि। अविश्रमं विश्रां- तिरहितम् । प्रजागरादिति । चित्रगतामपीत्यनेन साक्षाद्दर्शनं दुर्लभमिति व्यज्यते ।


१ कथमविश्रमं इति क्व० पु० पाठः । २ स्थलीभूतः इति क्व० पु० पाठः । ३ वअस्स (वयस्य ) इत्यधिकं क्व० पु० । ४ णं ( एनं ) इत्यधिकं क्व० पु० ।