पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १३ )
टीकाद्वयसहितम्।


पञ्चमहाभूतरूपाभिर्यज्ञकरणाद्धोतृरूपाभिर्लोकपालांशत्वाद्विशिष्टतेजस्वि- त्वाद्राज्ञश्चन्द्रसूर्यरूपाभिरष्टाभिस्तनुभिः प्रपन्नः । तथा च भूगुः- 'अग्निवायुयमार्काणामिन्द्रस्य वरुणस्य च । चन्द्रवित्तंशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ यस्मादेषां सुरेन्द्राणां मात्राभिनिर्मितो नृपः ! तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥' इति । अथ या सृष्टिः स्रष्टुराद्य्र्त्यनेन शकुन्तला सूचिता । एतावत्कालपर्यन्तं तादृशसृष्टेरजातत्वादाद्यत्वम् । या विधिना सुरतविधिना हुतं निषिक्तं हवी रेतो वहतीति तस्या गर्भः ! होत्रीत्यनेन कण्वः । ये द्वे इत्यनेनानसूयाप्रियंवदे सख्यौ कालं शापान्तसमयं विधत्तो बोधयतः । पातिव्रत्यादिभिर्गुणैर्विश्वं व्याप्य श्रुत्या वार्तया विषये देशे गुणैस्त्रिभिः शार्ङ्गरवशारद्वतगौतमीभिरयत एतादृशी स्थिता। [ श्रुतिविषयगुणाया इत्येकं पदम् । ] एतेन सगर्भायास्तस्या दुष्यन्तद्वा


सूर्याचंद्रमसोः कालविधानरूपसमानधर्मत्वेन संगृह्योपादानात्प्रतिनिर्देश्यवाक्यमेकम् । आहत्याष्टवाक्यम् । अष्टवाक्यत्वादष्टपदा । पदनियमः प्रदर्शितः । ताभिस्तनुभिरित्यत्र तच्छब्दश्रवणादष्टमूर्तिनिरूपणद्वारा नान्दीश्लोके वक्तव्यचंन्द्राभिधानमप्यकारि । तदुक्तम्-" नान्दीश्लोको विधातव्यश्चन्द्रनामाकं एव सः । यथैव चंद्रसंबंधो लक्ष्यते व्यज्यतेऽथवा । नान्दीश्लोके तथा यत्नः कर्तव्यः कविभिस्तथा ” इति ! नान्दी पूर्वरंगस्यांगेष्वेकांगं भवति । पूर्वंरंगस्वरूपमुच्यते तदुक्तम्- " पादभागाः कलायुक्ताः परिवर्ताः प्रयोक्तृभिः । पूर्वरंगे क्रियंते यत्पूर्वरंगं ततो विदुः ’ इति भरतेनाप्युक्तम्- ‘‘ सभापतिः सभा सभ्या गायका वादका अपि । नटी नटश्च मोदंते यत्रान्योन्यानुरंजनात् । अतो रंग इति ज्ञेयः पूर्वं यत्संप्रकल्प्यते । तस्मादयं पूर्वरंग इति विद्वद्भिरुच्यते ’’ अत्रायमर्थः- रंगस्थितो नटः सगीतानुगतैरभिनयैरमुकार्थनायकावस्थापन्नसभापतिं सभ्यांश्च प्रेक्षकान्स्वाभिप्रायमाविष्कुर्वन् रंजयेत् । तदुक्तम् - "नटो गीतेन वाद्येन नृत्तेनाभिनयेन च । रंगे रामाद्यवस्थाभिरनुकार्यभिरंजयेत् । रामादितादात्म्यापत्तेः प्रेक्षकान्त्रसयेन्नटः " इति । पूर्वंरंगे नटकर्तव्यः प्रत्यूहपरिपंथिकर्मविशेषः । तदुक्तम्-“ यन्नट्यवस्तुनः पूर्वं रंगविघ्नोपशांतये ! कुशीलवाः प्रकुर्वीत पूर्वरंगः स कीर्तितः " इति । पूर्वरंगस्य कुशीलवकर्तव्यानि प्रत्याहारप्रभृतीनि द्वाविंशतिरंगानि सन्ति । तदुक्तम्-’ प्रत्याहाऽऱावतरणमारंभाश्रवणे तथा । संघोटना वक्रपाणिस्तथा च परिघट्टना ॥ मार्गासारितक तद्रज्ज्येष्ठमध्याधमाधिकाः । असारितक्रियागानमुत्थानं परिवर्तनम् ॥ नान्दी शुष्कापकृष्टा च रंगद्वारे मनोरमम् । चारी रम्या महाचारी त्रिगतं च प्ररोचना ”’इति । “ यथावत्कुतविन्यासं प्रत्याहारं प्रचक्षते । तथावतरणं प्रोक्तं गायकीनां निवेशनम् ॥ गीतोद्यमनसारम्भो बालानां रंजनक्रिया । आश्रावणपाणिभेदविधिः संघोटना स्मृता । वाद्यवृत्ति-