पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


( नान्द्यन्ते )

 सूत्रधारः--( नेपथ्याभिमुखमवलोक्य ) आयें, यदि नेपथ्यवि धनमवसितम्, इतस्तावद्गम्यताम् ।


देशगमनम् । सर्वेषां बीजं भूलभूतश्चक्रवर्तिस्वान्नरः । तस्य प्रकृतेि रुत्पात्तािरीत भरतपत्तिः । यया प्राणिनः प्रणवन्त’ यनेन भरत- कुन्तलया सह स्त्रपुरागमनम् । अष्टाभः प्रकृत्यादेभिः प्रत्यक्षाभः प्रपन्न इत्यनेन निर्वहणसांधेसमानो नटाशंख प्रर्ततां प्रकृतिहिताय पार्थिवः इत्यादिका सूचिता । ‘सूत्रधारः पठेन्नान्दी’ इत्युक्तेः । सूत्रधाररुक्षणं यथा मासाचार्युक्तम्--'चतुरानयनिष्णातोऽनेकभूषासमावृतः ? नाना भाषणतत्वज्ञ नीतिशास्त्रार्थतत्मवत् । वेश्यपचश्चतुरः परेषगविचक्षणः नानागतप्रचारज्ञो रसभाओंशारदः ॥ नाट्यप्रयोगपृषु। अनशिप कान्वितः । छन्दविधानसभः सर्वश्त्रविचक्षणः । दरीतानुगळ यकळातलावधारणः । अधीय प्रयोक्तं च यतृणमुपद्रुः । एवं गुणगणोपेतः सूत्रधारोऽभिधीयते’ इति । नान्द्यन्त इति । अत्र नान्दी


चिभागार्थे वक्ष्याषिर्विधीयते । तञ्जयेजरकरणार्थं तु वदैव पारेचइन।. A श्रीभाइ समायोगों मरतमिष्यते । कला Tतथाितथं भवेदासादयः । कोर्तने देवतानां च ज्ञेयों गतिविधिस्तथा । यस्मादुत्थापयन्याद्यो प्ररों नन्दृिपाठकाः ॥ पूर्वमेव तु रैगेऽस्मिस्तस्मादुत्थाय भने रभूतम् । चतुर्दिगशनमनं परितः परिवर्तनम् । आशर्तेति मन्त्री स्य वैषिश्रमीभुजः । यत्र शुकाक्षरैरेत्र ईशष¥ ध्रुवं यतः । तस्माच्छुध्यापकृष्टेयं जीरश्लोकद शं हैं । वा गंगाभिनय रंगरं प्रथमतः कुतः ॥ श्रृंगारस्य प्रचरणाच्चरौ संपीर्तितः ।। स्वप्रहरणंचल्या भट्टीचरी ने कीर्षिता ॥ विदूषकः सूत्रधारतया वै पर पाऊँ द:। यत्र कुर्वन्त संज्ञाएं त्रिगञ्ज सन्कीर्यते ॥ इत्यादि । पूर्वरंगठूतेषु द्वाविंश यंगैg सत्वग्यैतेषां तु ‘त्रयमकश्राः श्रध्र प्रयो तुमशक्यतया पद्यरूधनान्यः एव प्राधान्यम् । तदुक्तम्-भगवता बादरायणेन । ‘यद्ययं गानि भूयांसि पूर्वगस्य नाटके। तबष्घश्यं कर्तव्या नान्दी नेिपशान्ती' इम् ि॥१ नान्द्यन्तरं प्रतवनामवतारयति ! नान्द्यन्ते सूत्रधर इत्यादिना । तदु क्तम्- " नान्दश्लोकं पठित्वैव सूत्रधारः सुहे जरः । प्रविश्य स्मेरवदनरूतनः पंचषद व्रजेत् ॥ त्रिकालान्तरमुक्षिस्येतित लख्यश्रितैः । ललनः पशुभिन्यासः प्रस्तुलयं जनक्षमैः । संयुक्तोतानसुश्लिष्टहस्तः पंचपदीं व्रजेत् । परमभां सभाधीशं तदर्धार्थ


१ तर्हि इयधिकं पुस्तकांव्ररे ।