पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


येत्यस्य नस्थानस्थपदत्वम् । यां च सर्वेषां बीजानां प्रकृतिर्योनिरित्याहुः। अनेन पृथिवी । ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि' इति विश्वः । अत्रापि सर्वबीजोत्पत्तिहेतुत्वेनेतिन कर्मण उक्तवान्प्रकृतिरितेि प्रथमः । तथा च वामनः-`निपातेनाप्यभिहते कर्मणि न कर्मविभक्तिः । परि गणनस्य प्रायिकत्वात्’ इति । यया च प्राणिनः प्राणवन्त इत्यत्र प्राणिनो जन्मिन इति । ‘प्राणी तु चेतन जन्मीr' इत्यमरः ? रूढथा सामान्य मुद्दिश्य प्रणयन्त इति विशिष्टस्य विधानम् । अन्यथा पर्यायोच्चारण एकस्य पौनरुक्त्यं स्यात् ! प्राशम्ये चात्र मतुप् । “ भूमनिन्दाप्रशंसासु ? इत्याद्युक्तेः । हृदि प्राणवायुजीवात्मन आश्रयस्तद्वः । ‘हंस: प्राणा श्रयो नित्यम् ’ इत्युक्तः । तेन जीववन्तश्च बलवन्तश्चेत्यर्थः । एतेन सर्वातिशयं व्यज्यते । ‘प्रणं हृन्मारुन वर्षे कव्ये जीवऽनिले बले । पूरित वाच्यवस्प्राणं प्राणाश्वसुषु कीर्तिताः ? इति विश्वः । अतश्च न


यवंशिएगं प्रयपादयन् । इह कथं चेदशन्नगणव्यतिरेकेण वा चकलाक्षणिकत्र्यं जकव्यपदेशभाजः शब्दान्निविधा भवति । याचकलक्षणकः शब्दः सर्वेषु साधरण र्थं जकः शब्दस्वरः पुनरसाधारणः । अभिधालक्षणाव्यापारगम्ययोरर्थयोरभिधेय लययोऽपर रखादिरूपः कश्चिदर्थः काव्ये समुपलभ्यने 1 स तु स्थक्षयार्थं एव । केचित्सृज्यत इति ग्रांप्रीति कर्मव्युत्पतिं वदन्ति । अत्र व्युत्पत्ती केचिदेनं परंचोदयति ब्रियां क्तिन्' इति क्तिनों घरपवादय भावार्थकारस्वाद्भावपक्षेत्र प्रोfग्रते, सिद्धिः शुद्धिरेिक्ष्यदिवत् " अर्तरि च करके संज्ञायाम् ’ इति एतद्वपवाद क्तिनोऽपि संज्ञायामेव पर्यवसानं स्याद् यथा श्रुतिः स्मृतेरिति । इदं नु श्रुटेिशब्दैन न कस्यापि प्रायवस्तुनः संज्ञा गम्यत इति कर्मव्युत्पत्त्यनुपपत्तिरिति। अत्रोच्यते ‘‘अकर्तरि च कारके ” इत्यत्र संज्ञायामित्युपाधिवचनं त्रिकाभिप्रायं चशब्दा न संशया निवासंज्ञायामपि कर्मत्वादिः संपनीप्रद्यत इति ज्ञेयमुर्रव्याख्यातृभिः सेवन्भुमनुवर्तिष्यत इति फणिपतिफणितौ संबध्यत इति संबंधः कर्मणि षगिति न्यायाथि अतस्तदपवाद वात् किनोऽपि कर्मादिव्युत्पत्तिः सूपपादेति सृष्टिशब्देनेह सृष्टमेव दरवभिधीयते तच सृष्टिपदं त्वाद्यपदविशेषणत्रिशिष्टं सद्वचफमेव जलस्येति । विधिहुतमिति । विधिः प्रेरणा तद्वचछिष्टादिविशिष्टं विद्युद्देशवाक्यमवयवावयविसंबन्धजन्य लक्षण विधिरित्यभिधीयते । एतद्विध्युद्देशकांक्षित लदेशद्रव्यकर्मादिप्रतिपादकं दर्शपूर्णम सादिप्रकरणमपि लक्षतलक्ष्णया विधरिषभाणि । अथवा वाक्यैकवाक्यभ्यायेन तर वाव यभूताधिकार विधिवनियेगविधिप्रयोगविधियावयविशिष्टपूर्वचिथिवषयगतलि डादिविधिरित्युच्यते । तेन विधिना करणभूतेन हुतं प्रक्षि में हार्बः पुरोडाशादिकं