पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १५६ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 राजा-एव खलु तत्रभवती । न च संनिहितोऽत्र युद्धनः ।
 विदूषकः-“अत्तभवन्तं अन्तरेण कीदिसो से दिहिराओ । | अमभवन्तमन्सरेण कीदृशस्तस्या दृष्टिरागः ।


ज्ञायताम् । स्वीयस्वेनाङ्गीकरणमेव परित्राणम् । एनां भवान् ? कस्यापि तपस्विन इंद्वी तापसतरुस्तस्य तैलेन मिश्रमत एव चिक्कणं शर्वं यस्य तस्य हस्ते पतिष्यति तन्मा इतेि निषेधे | परवती पराधीन " परतन्त्रः पराधीनः परवानथवान् ’ इत्यमरः । तत्रभवती पूज्य । कामिनरिलभूत- वात्पूज्यत्वम् ? यतः परबत्स्यं स एव प्रतिछन्दनीय इत्यत आह ने वैति । अत्र बृन्तमिति सप्तम्य्थं द्वितीया : सप्तम्या द्वितीया ? इति सूत्रेण ! उदाहरणं द्र- विज्जुज्जोरघी मरइ रन्ति । विद्यतं स्मरति रात्रावित्यर्थः ? तैनात्रभवाति पूज्येऽन्तरेण विशेषेण कीदृशस्तस्या दृष्टि रागः ।‘अन्तरं रन्ध्रावकाशयोः | मध्ये विनार्थे ताथै विशेषेऽवसरेऽ सर्च' इत हेमः ? अत्रान्तरण तत्रभवन्तमेते द्वितीयाति नु यत्स अम एव ? तस्य “ अन्तरान्तरेण ’ इत्यत्र सूत्रे निपातस्येव ग्रहणात् { तेना थसंगतेः । तथाहि तस्मिन्सूत्रे वृत्तिकारेण व्याख्यातम्-- अन्तरान्तरे णशब्दं निपातौ साहचर्यादृह्यते । तत्रान्तराशब्दो मध्यमाधेयप्रधन्य माचष्टे । द्वितीयस्तु तच्च विनार्थं च ’ इति । उदाहृतं च - अन्तरा त्वां मां च कमण्डलुः । अन्तरेण पुरुषकारं किंचिन्न लभ्यते ? इति । प्रकृत एतदर्थद्वयभष्यसंगतमेव । तथा चास्येव कवेर्मविकाग्निमित्रे नाटके प्रयोगः--‘अचिरप्पवुत्तोवदेसअं छलिअं अणभणह अन्तरेण कीरिंस


हेतुमाहृ -मा कस्यादिना। : बलादाहरणं कर्तव्यमिति भावः । अत एव वल्लभद्र कर्तुं न शक्यमित्याह-पवनंत्यादिना परत परार्थना कश्यपधानेति यावत् । अनेन वलदाहरणं कर्तुं न शक्यमिति ज्ञाप्यते । तथा च खति सर्वानर्थक्रारी शाय भवेदिर्ति भावः । अनेन राज्ञा शकुन्तलायां स्वस्थ गाढानुराग उक्तः । अहेत्यादि । अथेति प्रश्न अत्र भवन्तमन्तरेण भवन्तमुद्दिश्य अन्तरेणेत्ययं निपात उद्देशार्थं बभने । ‘‘ अन्तर । न्तरेण युके ” इति द्वितीया । कीदृशः कीदृग्भूतः उत्तमो मध्यमोऽधमो वेति यावत् । दृष्टिरागः अनुरागजन्यो मुखविकासः । तदुक्तम्-‘‘ दुःखमष्यधिकं चित्ते सुखत्वेनैव पूज्यते । तेन स्नेहशङ्कर्षेण स राग इति कथ्यते । ॐ श्रृंगाररसस्थायिभावस्य रतिरूपस्य प्रकर्षेत्क्षणौऽवस्थाविशेषौ राग इत्युच्यते । स च त्रिविधः मांटुिनी कुसुंभभेदतः ‘‘ श्रेयो मांजिट्टरागः स्यानी रागस्तु मध्यमः । कुसुंभराग: कविभिरधमः