पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १५७ )
टीकाद्वयसहितम्।


 राजा-निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः। तथापि

अभिमुखे मयि संहृतमीक्षणं
इसितमन्यानिमित्तकृतोद्यम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥ ११ ॥


माळावेएत अज्ज णट्टाअरिणं गणदासं पुच्छिर्द्धति । निसर्गदेव स्वभावादेव है 'निसर्गः शख्सर्गयोः' इति विश्वः । अप्रगल्भोऽप्रौढः यत स्तपस्विकन्याजन इत्थार्थहेतुत्वेन योज्यम् । १ इति यद्यपि तथापि त्वािते श्लोकेनान्वेते । आभिमुख इते । अभिमुखे मयोक्षण मवलोकनं संहृतम् अनेन श्रृंगारलज्जा ध्वन्यते । अन्यानिमत्तम न्यहेतुकं यथा स्यात्तथा कृत उदयो यस्य अमेनापि सैव व्यज्यते । एतादृशं हसितम् | तल्लक्षणं मातृगुप्ते--‘ विकासितकपोलान्तमुत्फुल्लामछ- लोचनम् । किंचिल्लक्षितदन्ताग्रं हसितं तद्विदो विदुः ॥? इति । अनेनास्या उत्तमनायिकात्वमपि ध्वनितम् ।यदुक्तं तत्रैव-° उत्तमस्य समुद्दिष्टं स्मितं हसितमेव च' इति । अनेनानुरागौ ध्वानितः । उक्तं च-‘उत्फुल्लगण्डभण्ड- यमुल्लसितद्यन्तचताकूतम् । नमुन्यापि मुखाम्बुजमुन्नमितं रागसा-


परिकीर्तितः । अचिरेणैव संसक्तश्चिरादपि न नश्यति । अतव शोभते योऽसौ मांजिष्ठं राग उच्यते । नीलंरागस्तु यः सतो नापैति च न दोप्यते । कुसुभरागः स ज्ञेय यश्चित्ते सज्जति क्षणात् । अतिप्रकाशमानोऽपि क्षणादेव विनश्यति ।। ५: यद्वा दृष्टिरा गोऽनुरागव्यंजक्रनिग्धसाकूतावलोकनविशेषः । यद्यपि शकुन्तलायाः पराधीनतया बला दाहरणं कर्तुं न शक्यं तथापि तस्यस्त्वाय गाढानुरागो विद्यते चेत्स्वयमेवाभिसर करिष्यतीति दृशो दृष्टिराग इति विदूषकेण पृष्ट इति भावः । निसर्गादित्यादि । निसर्गात्स्खभाबलः अप्रगल्भोऽधृष्टः शैलादिमानित्यर्थः । तपस्विकन्याजन शते । 3थास्वपदेन रागद्वेषाश्चभाव उक्तः । कन्यापदेनाप्रागल्भ्यं जनपदेनानगरिकत्वं च व्यज्यते । यथा आकारगोषनं कर्तुं न जानातीति जनपदेन व्यज्यते । तपस्विकन्याजनस्याधृष्टा तत्र त्रिद्यमाना अपि मदनाविकाराः सुखेनफ्लष्टुं न शक्यत इति भावः । तस्मातस्या अपि मथि गाढानुरागोऽस्ति न वेति कथं इयत इति भावः । तथापीत्यादि । तथापि तपस्विकन्यजनस्य विनयशीर्थादिमत्तया तत्र विद्यमानस्थ मदनस्य ज्ञातुमशक्यत्वेऽपि तु विशेषेऽस्ति । तमेव विशेषमाह-अभिमुख इत्यादि अभिमुखे संमुखे सति बॅक्षितं


मीक्षितं ३० पा० । २ इतः इ० पा० ।