पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः २]
( १३७ )
टीकाद्वयसहितम्।


 विदूषकः-(राज्ञ सुखं चिलव्य ) अलभवं किं वि हिअए करिअ मन्तेदि । अरण्णे मए रुद्रियें आसि । अत्र भवान् किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ॥
 राजा-( सस्मितम् । किमन्यत् । अनतिक्रमणीयं में सुहृ द्वाक्यमिति स्थितोस्मि ।
 विदूषकः-चिरं जीअ । ( इति गन्तुमिच्छति ) [ चिरं जीव }
 राजा-पयस्य, तिष्ठ । सावशेषं मे वचः ।
 विदूषकः-आणवेदु भवं । [ आज्ञापयतु भवान् ॥ राजाविश्रान्तेन भवता ममाप्यनयसे कमणे सहार्थेन भवितव्यम् ।
 विदूषकः-किं क मोदमैखण्डिआधु । तेण हि अॐ सुगहीदो खणो ॥ [ किं मोदकखण्डिकायाम् । तेन ह्ययं सुहीतः क्षणः ।
 गजा-यत्र वक्ष्यामि । कः कोऽत्र भोः ।

( प्रविश्य )

 दौवारिकः-( प्रणम्य ) अणवेड़ भट्ट। [ आज्ञापयतु भर्ता ।


कृस्यनुत्साहचिन्तने ॥ ’ इति । अत्रभवान्किमपि हृदये कृता मन्म्रयते ! अन्तःकरण एव किमापे जपतीत्यर्थः ? अरण्ये मए मया रुदितमासीत् । रुदितामते भावे निष्ठा { त्वयि भविज्ञापनमरष्यरुदितनद्वयर्थमिन्यथः । यच्चित्तानुवर्तनं मया क्रियत इति विश्रुपकं प्रति ज्ञापनसमितमेति । किमन्यादति भिन्नं वाक्यम् । आज्ञापयतु भवान् | कि मोकार्डि कायाम् । खण्डिका खण्डः | मोकखण्ड इत्यर्थः । तेन ह्ययं मुहूतः क्षणः । मोदकभक्षणं चेदमङ्गीकृतभन्यर्थः । ॐ नीचेषु प्राकृतं भवेत् इत्युक्तेनैंबरिकस्य प्राकृतं पाठयम् , | आज्ञापयतु भन्न : ६ भवन्ि


कृतः तदसंभवत्स्वभावैिकानभव दधानमु नमुपदेश उग्रयते । असभत्रभिः मंत्रयते गुनं भापने किमपीत्यनेन स्वथिनं प्रश्वधे ३अ) तस्माद१भद्रुहोऽर्थस्थश्र नाव गत इति भावः । अरण्यरोदने सति धिमनेन रोदनं ऊनमिनेि भित्रकोsपिं ओ" च' कोऽपि नास्ति तद्वह्निः परमपि स्वेन बहुस्पिन चैनदपि न दास्यतीति भावः । अनातिक्रमणीयमनुदेव्यम् अनेन सेवनं नाम मंगुग्मुक्तं भवति तदुकम्। ॐ संत्ररगुणं तु


१ { { घटने । : ० ० !