पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १३८ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 राजा-श्रृंखतक, सेनापतिस्तावदाहूयताम् |
 दौवारिक-वह १ { इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) मों अग्रणवअणुकण्ठो भट्टा इदं विष्णदिी एव्व चिद्यदि । उव अष्पदु अज्ज । तथा । एष आज्ञावचनोन्कण्ठं भर्ततो दत्तदृष्टि रेव तिष्ठति ! उपसर्पत्वार्यः]
 सेनापतिः-( राजानमवलोक्य ) दृष्टॅदोषापि स्वामिनि मृगया। केवलं गुण एव संवृत्ता । तथा हि देवः

अनवर्तधनुर्यास्फालनक्रूरपूर्व
रविकिरणसाहिष्णु स्वेदलेशैरभिन्नम् ।
अपवनमय गर्न ध्यायनन्दलक्ष्यं
गिश्चिर इव नागः प्रणमारं बिभर्ति ।। ४ ॥


चधमैः इत्युक्तः } रैवतके ते द्वारिक्रनाभ } मेनापतिरूक्षणमुक्तं भानुगुप्ताचयैः-“ शैलान्सत्यसंपन्नमन्नक्तटम्यः !प्रयंत्र ? पररन्ध्र- न्तरामिझो ग्रात्राकालविशेषवित् । अत्रशास्त्रादितत्वज्ञो लोके धक्रम ( वनं ) तां गतः । देशविकालविच्चैत्र भवेदसेनापतिर्गुणैः ॥ ? इति । आज्ञया वञ्चने दान उत्क्रप्ट यस्य सः | आज्ञाया वचनायडूतः कण्ठ उन्नभिता श्रींवा यस्य सः | भर्नतो वृत्तदृष्टिरेव तिष्ठति ? उपसर्पवर्यः | अथापि संस्कृतं पाठ्यम् । तथापूर्वमुक्तेः । गुण एवाति व्यस्तरूपकम् । दैव' भ्यामीतेि नृपतिर्भूयैः ? इत्युक्तद्वेद्युक्तिः । अन्वरतेति । गिरि चरः पर्यंतचरो नग हस्तीव देवो राजा ! प्रकरणाद्भवश्छद् राज- चकः प्राणे ) बर्मैव सारः स्थिरशो यत्र तत्र प्राणं{( ऽनिले बले !


तत्। संवृतिः कार्येदेषादेः ” इति । अत्र राज्ञा म्याभिछात्रधिपत्रभूतशकुन्तावृतान्तपनं कनमिति मंत्ररणम् । क्षण इति निर्णीपारथाितिरित्यार्थः । अदृश्टैन्यादि । अत्र अल- क्षिना दोषः काश्र्यादयो यम्मन स तथोक्तः । मुशायैत्र गुत्पादनार्थमैत्र । तदेवोप- पादयति-तथा हीत्यादिना । अनवग्रतश्वतुर्थाश्च अस्फालनेनाकर्णेन क्रूरः कठिनः पूर्वः रात्रस्य पूर्वार्द्धभागो यस्य स तथोक्तः अनेन संततचापमॅथंकर्षणेन मृगयाकर्मणि राक्षीत्र सर्वे मृगा निहता इति ध्वन्यते न तु राजपत्रीमुपसर्पकभरैर्निहता इति यावत् ।


1 अष्टपे ३० पू० ।