पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९६ ) अभिज्ञानशाकुन्तलम् | [ प्रथमः


अनसूया--सणाहा दाणिं धम्मधारिणां | [ सनाथा इदानीं धर्मचारिणः ] ( शकुन्तला ष्स्ष्ङ्ग्लज्जां रूपयाति ) सख्यौ-–( उभयोराकारं विदित्वा | जनान्न्तिकम् ) हला सउन्दले, जइ एत्थ अज्ज तादो संणिहिदो भवे | [ हला शकुन्तले, यद्यनाध तातः संनिहितो भवेत् ]

तति संवृद्धिः । पैरवेण राज्ञा दुष्यन्तेन | धर्मेऽधिकारस्तम् | अथ च पुरुवंशोत्पन्नेन राज्ञा दुष्यन्तापित्रा | धर्माधिकारे राज्ये | सनाथा इदानीं धर्मचारिणः । वयामिति विशेषे वक्तव्ये . धर्मचारिण इति सामान्योक्तेरप्रस्तुतप्रशंसा | तया च् समेषां तपस्विनां सनाथनं ल्यञ्जयन्त्यकदशागमनस्य समशरामनव्याप्तिं सूचग्रन्यासंबन्धे संब- न्धरूपातिशयोक्तिर्वनिता । शृङ्गार रूपयतते परावृत्तेन शिरसा लज्जितया दंशा च । तह्क्षणे तु-- पराङ्मुखीकृतं शीर्ष परावृत्तमुदीरितम् । तत्कारौ कोपरूजादिकृते भक्रपसारणे । " इति । मिथोऽभिगामिपक्षाग्राग्रश्रस्तावनता । पततापुट दृष्टि- जायां लजिता मता ॥ ' इति । अनेन हेलारुक्षणोऽङ्गजो विकार उक्तः । तल्लक्षणं तु-- हेत्यन्तसमायुक्ष्यविकारः स्यात्स एव तु 'इति ।

पहार्मात्मत्रंचनम् । उभयत्रापि कथमित्याक्षेपे । आत्मनिवेदने सति विश्रम्भालापाद्य- सिद्धेः स्त्रकार्यहानिः आत्मापहर सति पृषत्रादिवदोषः । भवनु यथा तथा वस्तु एवं वक्ष्यमाणप्रकारेण । खाजभायं प्रच्छाद्य ऐनमित्यनादरनिर्देशन प्रतारणीयत्वं व्यज्यते । अक्या डच्जते वैद्राजभायं न जानातीति भावः । तथैवाहप्रशमित्यादिना । प्रकाशमित्यनेन सर्वश्राव्यभुक्तमित्यर्थः । पौरवेण पुरुवंशोद्भवेन अविभक्रियोपलंभाय निर्विन्नक्रियानुमानज्ञानार्थम । दाद में चतुओं ? धमक्षिकाकरे अधिकारविषये नियुतः नियोजितः । परत्रेण गति नियुक्त श्न्यनेन ल (फां दुष्यन्तेन निभृतः पुरुष इति ज्ञापितं भयति न चात्मापहारदोषः पौरवेण राज्ञा स्वपित्रा नियुक्त इति स्वस्यापि प्रतीतेः । सणाहा इति । इदानीं सांप्रतं त्वय्यागते सतीत्यर्थः । इदानमित्यनेन राज्ञा राजभावः प्रच्छादिनोऽपि तया ज्ञात इति योत्यते । सनाथा रक्षकसहिताः इतः परमनुष्ठानं निर्मितं भविष्यतीत्यर्थः । गार लज़ अनुरागव्यंजकफ्लेखनचिंतनमुदावनमननश्चकन्नवनगुलीयकस्पशदिलज्जा- नुभावानित्यर्थः “ श्रृंगारः मुरते नाट्ये रसे दिग्गजमंड्ने ’ इनेि केशवः । उभयोः शकुन्तलदुष्यन्तराराक्रारासंगितम् । “ आकारस्त्यिग इंगितम् ' इत्यमरः ।