पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ९७ )
टीकाद्वयसमेतम्


शकुन्तला --( सरोषम् ) तदा किं भवे । [ ततः किं भवेत् ।

सख्यौ ---में "विदसव्यस्संण वि अदिहि विसेसं किदैत्यै करिस्सादि । [ इमं जीवितसर्वस्वेनाप्यतिथिविज्ञेयं कृतार्थं करिष्यति]

शकुन्तला--तुह्म अवैध । किं धिं हि अ करिअ मन्तेश्च । ण

वं वअणं सुणिस्सं । [ धुवामर्षे न निमपि हृदये कृत्वा मन्त्र येथे स युधश्चोर्वच श्रेष्यामि ]


अत एवोभयेराकारं विंदति परस्परान्निग्धवट्रोकनेन । हृः शकुन्तले- ययन्नयतातः संनिहितो भवेत् । ततः किं भवेत् । इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिस्सादि करिष्यति । कुर्यादित्यर्थः भविष्यति स्सिः' इति सूत्रेण सिरादेशः! ‘अत्र व्यर्थ यश्च ” इति सूत्रेण त्यादेशानां व्यत्यये विपर्छ भविंष्यप्रत्ययः । अत्र जीवितसर्वस्वशब्देन विषयनिगरणाच्छुछुन्नयया उक्तेः मृताश्वस्थानहरू मनेनोक्तम् । तद्वक्षणमादिभरते-- सद्मेवार्थसंपन्ननीयकस्मैप- आरिंक ! पताकास्थानकं संधै प्रथमे मतं स्मृतम् ॥ ' इति युवामयैतम 1 किमपि हृदये कृय भन्नयेथे । मन्मथेदं द्विवचनम्य बहुवचनम् - इत्यनेनाभि ध्यमादा तस्

  • मध्यमभ्येथाहर्च ? इति हादेशः । एत् ’ इत्यनुवर्तमाने : र्तमाना

पञ्चमी शत्रुषु वा ? इति विकल्पेनैवं “ इह हृच्चोर्हस्य’ इति विकल्पेन


विदल्ला अलसवलितसाकूतात्रयैकनादीनगम्यत्रलोंयंत गायक । पैणेयादि- नैनदंतेन शैलानाम व्रणामटेकरउक्तः । तदुक्तम् नानाप्रकारचेष्टाभिः शृग काममूर्चिका । ललिताभिनयोपेता क्रिया क्षेत्र प्रकीर्तिता । " इति । अत्र शकुन्तला- श्रृंगारचेष्ठाः सर्वाभ्यां शातवेन हेलास्वम् । हुश्रेयादि अव् इदानीम् वरसन्निधान इत्यर्थः । तद इदि। ततः काश्यपः संनिहितचेत् स तु किं करिष्यति इदानीं मम किं जानमिति भावः । जीवितसर्वंस्वं शकुन्तला । इदानीं काश्यपस्तु सन्नि हितञ्चदनुरूपाय वराय दुष्यन्ताय त्वां दद्यादति भावः । उभयोरित्यादित्रैतदंतेन समाधानं नाम मुखासदयंगमुक्तम् । यदाह‘* बीजद्भदः समाधानम् , '’ इति । अत्र शकुन्तलाद्यन्तयं: परस्परमाकूतावळ्झनस्वेदरोमचादिना सप्तभ्यामुभयानुराग उद्वेदित इति समाधानम् । मंत्रयैथे गुनं भायैथे । युवयोर्हदि {िथतमहं जानामीत्यर्थः ।


१ अदिहिं किदथि ( अतिथं त्रेतार्थी ) ३० पा० ।