पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
अन्योक्तिमुक्तावली ।

 केनासीनः सुखमकरुणे नाकरादुद्धृतस्त्वं
  विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे ।
 यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
  नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥
 न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी
  नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः ।
 नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां
  भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥
 सिन्धुस्तरङ्गैरुपलाल्य फेनान् रत्नानि पङ्कैर्मलिनीकरोति ।
 तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥
 सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
  किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः ।
 अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति-
  र्यः पूषेव नभः समुञ्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥
 इक्केण कोत्थुहेण विणा विरयणाय रच्चिय समुद्दो ।
 कोत्थुह रयणंपि उरे जस्स वियं सोविहु महग्घो ॥ ५० ॥

(इति रत्नान्योक्तयः।)
 

अथ मौक्तिकस्य ।

 यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः
  पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।
 तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो
  रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥
 आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै-
  र्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।
 संविष्टं शठगाढमूढवदने घूत्कारदूरीकृतं
  किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद(दि)ति ॥५२॥