पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 अये मुक्तारत्न प्रचल बहिरुद्योतय गृहा-
  नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान्
 किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे,
  महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥

(इति मौक्तिकान्योक्तयः ।)
 

अथ सुवर्णस्य ।


  हा हेम किं न तत्रैव विलीनो दहनोदरे ।
  पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥
  अग्निदाहे न मे दुःखं न दुखं ग्रावघर्षणे ।
  एकमेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥

(इति सुवर्णन्योक्तयः ।)
 

अथ पित्तलस्य ।


 रे रङ्ग हेमकलया तुलितोऽसि नूनं
  मानं जहीहि किमु पश्यसि नो विशेषम् ।
 स्वर्णं हि रत्नखचितं नृपशेखरेषु
  त्वं पाप पामरवधूचरणेषु लीनः ॥ ५६ ॥
धूलिर्मूलपदार्थसार्थजननी स्तम्भाधवष्टम्भदा
 लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।
अग्रे [१]गंन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा
 तस्माद्धूलिसमं न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ ५७॥

इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकल भट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिकान्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥



  1. कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोरग्रे स्थिता । प्राधान्यख्यापनार्थमेतत्कथनमिति.