पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
अन्योक्तिमुक्तावली

  स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् ।
  धत्ते खच्छतया छायां यतो मलवतामपि ॥ २८ ॥
  सुधाकरकरस्पर्शाद्बहिद्रवसि सर्वतः ।
  चन्द्रकान्तमणे तेऽन्तर्मृदुत्वं लोकविश्रुतम् ॥ २९ ॥
 वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
 तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥
  काचो मणिर्मणिः काचो येषां ते बहवो जनाः ।
  विरलास्ते पुनर्येषां काचः काचो मणिर्मणिः ॥ ३१ ॥
  मणिर्लुठति पादाग्रे काचः शिरसि धार्यते ।
  परीक्षककरप्राप्तः काचः काचो मणिर्मणिः ॥ ३२ ॥
 त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि ।
 काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः ॥ ३३ ॥
 नार्ध्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः ।
 आमीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैः प्रवदन्ति गोपाः ॥ ३४ ॥
  भ्रष्टं तृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा |
  विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥
 कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
 न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयंता ॥ ३६ ॥
 विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः ।
 विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ॥ ३७ ॥
  एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि-
   र्मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।
  सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
   किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥
  आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
   क्षिप्तं यत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।