पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

अथ मलयाचलस्य ।


  वन्दामहे मलयमेव यदाश्रयेण
   शाखोटनिम्बकुटजा अपि च[१]न्दनन्ते ।
  किं तेन हेमगिरिणा रजताद्रिणा वा
   यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥
  त्वं सेवितः किल फलाय तदस्तु दूरे
   व्यालान्निवारय निपीडयतो बलान्नः
  एतत्तवाप्यभिमतं यदि तन्नमस्ते
   यामोऽन्यतो मलय हे नतु चन्दनाः स्मः ॥ २१ ॥
  इक्कस्स मलयगिरिणो दिज्जइ रेहागिरीणमझ्झम्मि |
  जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥

अथ रोहणाचलस्य ।


  रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
  यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥
 रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
  किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
 हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-
  क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ २४ ॥

(इति सामान्यविशेषपर्वतान्योक्तयः ।)
 

अथ रत्नान्योक्तयः ।


  अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
  येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥
  यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
  करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥
  सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
  उद्गारे तु विशेषोऽस्ति तयोरमृतवहिजः ॥ २७ ॥


  1. चन्दनन्ति चन्दनानि वा समुचितम्.