पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
अन्योक्तिमुक्तावली ।

 सत्यं विस्तृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
  वन्तःशुन्यकरो निपेव्यत इति भ्रातः क एप ग्रहः ॥ ४३ ॥
 अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
 गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥
  दानार्थिनो मधुकरा यदि कर्णताला-
   दूरीकृताः करिवरेण नदान्धवुद्ध्या ।
  तस्यैव गण्डयुगमण्डनहानिरेपा
   भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ४५ ॥
 प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि ।
 हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥
 मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै-
  र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः ।
 तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो
  जीविष्यन्ति वनान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥
 यद्यप्याभ्रतरोरमुष्य तरुणीकर्णावतंसोचिता-
  माजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः ।
 वि(स्म)र्तुं भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं
  यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्भुजितम् ॥ ४८ ॥
 मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
  पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
 तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
  परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९ ॥
 यस्याः सङ्गमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
  यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
 भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
  धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥