पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
काव्यमाला ।

 मुग्धामनाप्तरजसं कलिकामकाले
  बालां कदर्थयसि किं नवमल्लिकायाः ॥ २६ ॥

विकटनितस्वायाः ।


 बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां
  दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना ।
 तस्मादेषा रहसि भवता निर्दयं पीडनीया
  मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥
 मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।
 वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥
  फुल्लेषु यः कमलिनीकमलोदरेषु
   चूतेषु यो विलसितः कलिकान्तरस्थः ।
  पश्याथ तस्य मधुपस्य शरव्यपाये
   कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥
  स्वामोदवासितसमग्र दिगन्तराला
   रक्ता मनोहरशिखा सुकुमारमूर्तिः ।
  सेव्या सरोजकलिका तु सदैव जाता
   नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥
 धिक्कापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः
  किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।
 किंवा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-
  र्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥
 यत्प्रोन्मत्तमतङ्गजाङ्गविगलद्दानाम्बुलोभभ्रम-
  द्भृङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् ।
 कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरःकम्पनै-
  र्मास्मान्वारय नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥
 सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
  दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।