पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
अन्योक्तिमुक्तावली ।

अथ भ्रमरान्योक्तयः ।


 मधुकर तव करनिकरैः किं किं क्रान्तं न कुसुमानाम् ।
 तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥
  गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।
  शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥
 कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः ।
 अभिलषति वकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥
  सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् ।
  सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥
 भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
 सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥ ३० ॥
 भ्रमर भ्रमता दिगन्तराणि क्वचिदासादितमीक्षितं श्रुतं वा ।
 वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥
 अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
 भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥
  द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे-
   ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्क्षे स्वधार्ष्ट्यात् ।
  मलिन मधुप मन्ये त्वय्यदः सर्वमर्हं
   विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥
  नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
   वासन्तीं वसते न चन्दनवनीमालम्वते न क्वचित् ।
  जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां
   ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥ ३४ ॥
   केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
   दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ३५ ॥
   अन्यासु तावदुपमर्दसहासु भृङ्ग
    लोलं विनोदय मनः सुमनोलतासु ।