पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।

 सो सद्दो धवलत्तणं च रयणादारंमि उप्पत्ती ।
 सङ्खस्स तुज्झकुटिलत्तणेण सव्वंपि पब्भट्टम् ॥ १९ ॥

(इति शङ्खान्योक्तयः ।)
 

अथ मत्कुणस्य ।


 मन्ये मत्कुणशङ्कया जलनिधौ गत्वा हरिः सुप्तवां-
  स्तन्नाभ्यम्बुरुहे प्रजापतिरभूल्लक्ष्मीश्च तद्वक्षसि ।
 कैलासाचलमाश्रितः पशुपतिर्गौरी तदुत्सङ्गगा
  नक्षत्रग्रहमण्डलं च सकलं येषां भयाद्भ्राम्यति ॥ २० ॥
  शशिदिनकरौ व्योम्नि स्वर्गे शचीहृदयेश्वरो
   धनपतिरसौ कैलासाद्रौ हरिर्मकराकरे ।
  शतधृतिरयं नाभौ शम्भुः श्मशानभुवं गतो
   भुजगरमणोऽधो मन्येऽहं द्रुतं किल मत्कुणात् ॥ २१ ॥

अथ खद्योतान्योक्तयः ।


 जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।
 कीटत्वमात्मतत्वात्खद्योतः ख्यापयन्भवति ॥ २२ ॥
  इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
   स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
  अन्धं समग्रमपि कीटमणे भविष्य-
   त्युन्मेषमेष्यति भवानपि पूरमेतत् ॥ २३ ॥
 अदृष्टिव्यापारं गतवति दिनानामधिपतौ
  यशःशेषीभूते शशिनि गतधान्नि ग्रहगणे ।
 तथान्धं संजातं जगदुपनते मेघसमये
  यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ २४ ॥
घनसन्तमसमलीमस दशदिशि निशि यद्विराजसि तदन्यत् ।
कीटमणे दिनमधुना तरणिकरान्तरितशीतकरम् ॥ २५ ॥

(इति खद्योतान्योक्तयः ।)