पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
काव्यमाला ।

 मुक्तास्फोटविभिन्नभूमिपटलं वैडूर्यरोहः क्वचि-
  च्छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥८१
 उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
  सदा मीनं मुङ्क्ते वसति सकलस्थाणुशिरसि ।
 बके चन्द्रः सर्वो गुणसमुदयः किंचिदधिका
  गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः ॥ ८२ ॥
 रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विव्रतं
  ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।
 एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-
  न्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ८३ ॥
 सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि ।
 कह सिक्खसि बगराया पयनीरजुयंजुयाकरणम् ॥ ८४ ॥

(इति बकान्योक्तयः ।)
 

अथ खञ्जनान्योक्तिः ।


 आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता
  बन्धौ निर्ममता वने रसिकता वाचालता माधवे
 त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं
  वन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम्
॥ ८५ ॥

(इति खञ्जनान्योक्तिः ।)
 

अथ कोकिलान्योक्तयः ।


 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः |
 खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ८६ ॥
 समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
 श्वभ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥
 सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।
 तं हित्वाद्य करीरेषु विचरन्न विलज्जसे ॥ ८८ ॥