पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
अन्योक्तिमुक्तावली ।

 इयं पल्ली भिल्लैरचितसमारम्भरसिकैः
  समन्तादाविष्टा विषमविषबाणप्रणयिभिः ।
 तरोरस्य स्कन्धे गमय समयं कीर निभृतं
  न वाणी कल्याणी तदिह तव मुद्रैव शरणम् ॥ ७३ ॥

(इति शुक्रान्योक्तयः।)
 

अथ वकान्योक्तयः ।


 नालेनैव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।
 जनयति कुमुदभ्रान्तिं वृद्धवको वालमत्स्यानाम् ॥ ७४ ॥
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।
साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५ ॥
 कलयतु हंस विलासगतिं स बकः सरसि वराकः ।
 नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥
वकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव ।
पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न वके वराके ॥ ७७ ॥
 बकोट व्रूमस्त्वां लघुनि सरसि कापि शफरै-
  स्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः ।
 इतश्वेतश्चाभ्रंलिहलहरिहेलातरलित-
  क्षितिध्रग्रावौकग्रहिलतिमि(ने)तः पतिरपाम् ॥ ७८ ॥
न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति वके वकव्रतम् ॥ ७९ ॥
 जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-
  र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः ।
 जीवन्सत्ववधेन बाह्यधवलोद्भ्राम्यत्सगर्वं पुन-
  र्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते ॥ ८० ॥
 कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा-
  त्किं तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।