पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
अन्योक्तिमुक्तावली ।

 स्थास्यन्त्येते परिभवनपि प्राप्य हे पद्मसद्म-
  न्नैक्स्यार्ये कमलसरसो निर्मिता राजहंसाः ॥ ५४ ॥
यत्रापि तत्रापि गता भवन्ति हंसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां येषां नरालैः सह विप्रयोगः ॥ ५५ ॥
गाङ्गमम्बु सितमम्वु यानुनं कज्जलायमुभये निमज्जतः ।
चीयते न च न चापचीयते राजहंस तत्र शुद्धपक्षता ॥ ५६ ॥
हंसोऽसि तुमं सरमण्डणोऽसि धवलोऽसि धवल किं भणिमो ।
खलवायसाणमज्झे मूढ तुमं कत्थ पडिओसि ॥ ५७ ॥
कारणवसेण सुन्दरि हंसा सेवन्ति गामवाहुलिया ।
गमयन्ति केवि दीहा पुणोवि जो जत्थ सो तत्थ ॥ ५८ ॥
हंसो मसाणमज्झे काओजो वसइ पङ्कजवणम्मि |
तहविहु हंसो हंसो काओ काओ वियाणीओ ॥ ५९ ॥
सव्वेसु तुमं पावेसि सरोवरं रायहंस नहुचुज्जम् ।
माणससरसारिच्छं कहवि भमन्तो ण पावेसि ॥ ६० ॥
माणसविणा सुहाई जहय ण लव्भन्ति रायहंसेहिम् ।
तह तस्सवि तेहिविणा तीरुच्छङ्गा ण सोहन्ति ॥ ६१ ॥
परिसेसिअ हंसउलं पि माणसं माणसं ण संदेहो ।
अन्नत्यविजत्थ गया हंसा विवया ण भणन्ति ॥ ६२ ॥

(इति हंसान्योक्तयः ।)
 

अथ शुकान्योक्तयः ।


 किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
 वाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ ६३ ॥
 किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
 अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ ६४ ॥
 शुक यत्तव पठनव्यसनं न गुणः स गुणाभासः ।
 समजनि येन तवामरणं शरणं पञ्जरवासः ॥ ६५ ॥