पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
काव्यमाला ।

 पक्षौ तावदतीन्द्रधामधवलौ धन्या गतेश्चारुता
  नादः सादरसुन्दराश्रुतिसुखः स्थानं सरो मानसम् ।
 नीरक्षीरविवेचनं च सहजं श्लाघ्यो गुणानां गणः
  शेवालाङ्कुरपत्रभोजनमिदं नाहं सहे हंस हे ॥ ४८ ॥
 हंहो हंस महामते बलिभुजां मध्ये स्थितिं मा कृथा
  लोकस्त्वां सितकाकमेव मनुते मीमांसते नो गतिम् ।
 नो जानाति विमिश्रदुग्धपयसां दुग्धग्रहे नैपुणं
  घूकैः संप्रहरस्यते तव शिरस्त्वं धाम तूर्णं व्रज ॥ ४९ ॥
 तटमनुतटं पद्मे पद्मे निवेशितमानसं
  प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासिनम् ।
 नयनसलिलैरुष्णैः कोष्णाः कृता जलवीचयो
  जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ ५० ॥
 पीतं येन पुरा पुरन्दरपुरस्त्रीवारिकेलिक्षल-
  न्मन्दाराङ्कुरकर्णपूरसुरभि खर्गापगायाः पयः ।
 पातुं पल्वलवारि पामरवधूपादार्पणप्रोच्छल-
  त्पङ्कातङ्कितभेकभिन्नमघृणो हंसः किमाकाङ्क्षति ॥ ५१ ॥
 सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रौञ्च चञ्चुप्रभिन्न-
  प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः ।
 किंतु खच्छाशयत्वं जगति न सुलभं तेन गत्वापि दूरे
  बद्धोत्कण्ठोऽनुरागादनुसरति सरो मानसं राजहंसः ॥ ५२ ॥
  ये वर्धिताः कनकपङ्कजरेणुमध्ये
   मन्दाकिनीविमलनीरतरङ्गभङ्गैः ।
  ते सांप्रतं विधिवशात्खलु राजहंसाः
   शेवालजालजटिलं जलसाश्रयन्ति ॥ ५३ ॥
 मैवं मंस्थाः स्थितिपदमहं मत्त एवाम्बुलाभो
  मय्यायत्तं जठरभरणं मत्कृता सत्क्रिया वा ।