पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
अन्योक्तिमुक्तावली ।

 इति मनसि निविष्टामान्दपन्नेव हंसीं
  त्यजति विरहखेदाज्जीवितं राजहंसः ॥ ११ ॥
 यः संतापमपाकरोति जगतां यश्चोपकारक्षगः
  सर्वेषाममृतान्मकेन वपुषा प्रीणाति नेत्राणि यः ।
 तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता
  वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरपि ॥ ४२ ॥
 गतं तद्गाम्भीर्यं नटनपि चितं जलिकशनैः
  सखे हंसोत्तिष्ठ त्वरितमनुनोऽन्यत्र गरमः ।
 न यावत्पकान्भःकन्दुपितनुर्भूरि बिरट-
  न्वकोटो वाचाटश्चरणयुगलं मूर्ध्निं कुरुते ॥ १३ ॥
 आकारः कमनीयताकुलगृहं लीलालसा सा गतिः
  संपर्कः कमलालयैः कलनया लोकोत्तरं कृजितम् |
 यत्येयं गुणसंपत्ति महती तस्यातिभव्यस्य ते
  संरब्धत्वनसङ्गमन्द्रकलहं नाहं सहे हंस हे ॥ १४ ॥
 नद्यो नीचनरा दुरापपयसः कूपाः पयोराशयः
  क्षारा दुष्टवकोटकङ्कटतटोंद्दशान्तटाकादयः ।
 भ्रान्त्वा भूतलमाकलव्य सकलानम्भोनिवेशानिति
  त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥ ४५ ॥
 हंस त्वं शरदिन्दुधामधवलः पक्षद्वयप्रोन्नतो
  धात्रीमण्डलमण्डनस्थिरपदः श्लाघ्यं न किंवा तव ।
 एकत्वं गतयस्तदङ्ग कुरुपे भेदं च दुग्धाम्भसो
  नूनं सर्वगुणान्वितस्य भवतस्ते नैव युक्तं मनाक् ॥ ४६ ॥
 क्रुद्धोलूकनखप्रपातबिगलत्पक्षा ह्यपि स्वाश्रयं
  ये नोज्झन्ति पुरीषदुष्टवपुपस्ते केऽपि चान्ये द्विजाः ।
 येऽपि स्वर्गतरङ्गिणीकमलिनीलेशेन संवर्धिता
  गाङ्गं नीरमपि त्यजन्ति कलुपं ते राजहंसा वयम् ॥ ४७ ॥