पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

  दद्यान्मे ततविज्ञातशास्त्रः शातं तमःशमः ।
  मर्त्यस्तुतस्तपागच्छाधीशः सततवैभवः ॥ २० ॥

श्रीवत्सः ॥ १७ ॥
 

 एभिः सप्तदशमिब्धित्रैः स्वगुरुनामगर्मितं कर्तृनामगर्मितं चाष्टादशारं चक्रं संपद्यते । स्थापना च प्राक्प्रदर्शिता ।

  सूरीशविजयानन्दपादपद्मं सुखप्रदम् ।
  अभितोभूय सद्भक्त्या नम्रकम्रनरेश्वरम् ॥ २१ ॥

अथ प्रतिद्वारवृत्तानि ॥ ३ ॥


  तृतीयेऽथ परिच्छेदे प्रतिद्वारक्रमो मया ।
  क्रियते कोविदवृन्दहृदयानन्ददायकः ॥ २२ ॥
  हंसान्योक्तिः शुकान्योक्तिर्बक्रोक्तिः खञ्जनोक्तयः ।
  कोकिलान्योक्तयस्तद्वत्काकस्यान्योक्तयः पुनः ॥ २३ ॥
  कुक्कुटान्योक्तयो ज्ञेया मयूरान्योक्तयस्ततः ।
  चक्रवाकोक्तिरपरा चातकोक्तिः स्मृता बुधैः ॥ २४ ॥
  चकोरोक्तिः सारसोक्तिष्टिट्टिभोक्तिः प्रभासुरा ।
  तथा मयूरपिच्छोक्तिर्ज्ञेया कोविदकुञ्जरैः ॥ २५ ॥

अथ खचराधिकारपद्धतौ प्रथमं हंसान्योक्तयः ॥ १ ॥


  अम्भोजिनीवननिवासविलासमेव
  हंसस्य इन्त्यतितरां कुपितो विधाता ।
 न त्वस्य दुग्धजलभेदविधिप्रसिद्धां
  वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २६ ॥


सुखस्य मा लक्ष्मीर्यस्य तम् ॥ १९ ॥ चामरम् ॥ १६ ॥ दद्यादिति । मर्त्यस्तुतो नरैर्नुत: शातं दद्यात् । कस्य मे मम । किंभूतः । ततानि विस्तीर्णानि विज्ञातानि शास्त्राणि येन सः । पुनः किंभूतः । तमोऽज्ञानं शमयतीति तमःशमः। पुनः कीदृशः । तपागच्छ- स्याधीशस्तपागच्छाधीशः । पुनः किदृशः । सततं निरन्तरं वैभवः समृद्धिर्यस्य ॥ २० ॥ श्रीकरी ॥ १७ ॥ इत्यष्टादशारचक्रबन्धचित्रस्यावचूरिः ॥