पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
अन्योक्तिमुक्तावली ।

अन्यत्रातृजुवर्त्मता द्विरसना वक्रे विषं वीक्षणं
 सर्वामङ्गलसूचकं कथय भी भोगिन्सखे किं न्विदम् ॥ ६६ ॥
भेकेन क्वणता सरोपपरुषं यत्कृष्णसर्पानने
 दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः |
यच्चाधोनुखनक्षिणी पिदधता नायेन तूष्णीं स्थितं
 तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि विस्फूर्जितम् ॥ ६७ ॥

( इति सर्पान्योक्तयः ।)
 

अथ शेषनागस्य ।


 इलातलभराक्रान्तग्रीवां मा शेष वक्त्रय ।
 त्वयि दुःखिनि चैकस्मिञ्जीवलोकः सदा सुखी ॥ ६८ ॥
युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष ।
त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि ॥ ६९ ॥
......................................................
.........................................................॥ ७० ॥

(इति शेषनागान्योक्तयः ।)
 

अथ जलचराधिकारपद्धतौ प्रथमं मत्स्यस्यान्योक्तयः ।


शफर संहर चञ्चलतामियं चिरमगाधजलप्रणयी भव ।
इह हि कूजितमञ्जुलजालके वसति तत्र बकोटकुटुम्बकम् ॥ ७१॥
 कैवर्तकर्कशकरग्रहणच्युतोऽपि
  जाले पुनर्निपतितः शफरो वराकः ।
 जालात्पुनर्विगलितो गलितो बकेन
  वामे विधौ क्व नु सुखं व्यसनागमेषु ॥ ७२ ॥

अथ दर्दुरान्योक्तयः ।


 किं नाम दर्दुर दुरध्यवसाय सायं
  कायं निपीड्य निनदं कुरुषे रुषेव ।
 एतानि केलिरसितानि सितच्छदाना-
  माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥ ७३ ॥