पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

अथ भषणान्योक्तयः ।


 आबद्धकृत्रिमसटाविकटांस[१]वृत्ति-
  रारोपितो मृगपतेः पदवीं यदि श्वा ।
 मत्तेभकुम्भतटपाटनलम्पटस्य
  नादं करिष्यति कथं हरिणाधिपस्य ॥ ५९ ॥
 स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
  श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
 सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
  सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ६० ॥
पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् ।
इदमवद्यतमं तु यदीहसे भषण संप्रति केसरिणस्तुलाम् ॥ ६१ ॥

(इति भषणान्योक्तयः ।)
 

अथ सर्पान्योक्तयः ।


 यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।
 आशीविषः स दैवाड्डोम्बकरण्डस्थितिं सहते ॥ ६२ ॥
 दुश्चरितैरेव निजैर्भवति दुरात्मा हि शङ्कितो नित्यम् ।
 दर्शनपथमापनं पन्नगकुलमाकुलीभवति ॥ ६३ ॥
 अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।
 विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ६४ ॥
 रे रे सर्प विमुञ्च दर्पमसमं किं स्फारफूत्कारतो
  विश्वं भापयसे क्वचित्कुरु बिले स्थानं चिरं नन्दतु ।
 नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्व्याधूतपृथ्वीधर-
  स्तार्क्ष्यो भक्षयितुं समेति झगिति त्वामद्य विद्वेषवान् ॥ ६५ ॥
 मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
  निर्यत्नोपचितैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।


  1. 'भित्तिः' इति वा पाठः.