पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
काव्यमाला ।

 न भवति मिथुनानां प्रेमलावण्ययोगा-
  ज्जनयति सुखमन्तः कस्यचित्कोऽपि दृष्टः ।
 पतति झटिति दृष्टिर्मुग्धदासेरकाणां
  जरठभुरठवल्लीपिञ्जरासु स्थलीषु ॥ ३२ ॥
 रूक्षं वपुर्न च विलोचनहारि रूपं
  न श्रोत्रयोः सुखदमारटितं कदाचित् ।
 इत्थं न साधु तव किंचिदिदं तु साधु
  तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ ३३ ॥
 बक्रग्रीवमुदीक्षसे किमपरं बाप्पाम्बुपूर्णेक्षणः
  कः खेदः करभाधुना तृणलवैः संतर्पयैतद्वपुः ।
 कान्तान्तःस्फुरदोष्ठसंपुटभुवो ये लीलयान्दोलिता
  मुक्तास्ते नवनीलकन्दलदलश्यामाः शमीपल्लवाः ॥ ३४ ॥
 आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घ्यतां
  गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
 दत्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा-
  दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥ ३५ ॥
 चर करभ यथेष्टं सन्ति शष्पाण्यरण्ये
  बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु ।
 यदि गणयसि वाक्यं बन्धुवर्गस्य दूरा-
  त्परिहर करवीरं मृत्युरेवैष सद्यः ॥ ३६ ॥
 चिन्तां मुञ्च गृहाण पल्लवमिमं लक्षस्य शालस्य वा
  गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।
 जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
  रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ॥ ३७ ॥
 यस्यासीन्नवपीलुपत्रबदरग्रासोऽपि संतुष्टये
  दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।